Donation Appeal
Choose Mantra
Samveda/1701

पवमानास आशवः शुभ्रा असृग्रमिन्दवः। घ्नन्तो विश्वा अप द्विषः (फ)।। [धा. । उ । स्व. ।]॥१७०१

Veda : Samveda | Mantra No : 1701

In English:

Seer : nidhruviH kaashyapaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : pavamaanaasa aashavaH shubhraa asRRigramindavaH . ghnanto vishvaa apa dviShaH.1701

Component Words :
pavamaanaasaH . aashavaH . shubhraaH . asRRigram . indavaH . ghnantaH . vishvaaH . apa . dviShaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : निध्रुविः काश्यपः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में ब्रह्मानन्द-रसों का वर्णन है।

पदपाठ : पवमानासः । आशवः । शुभ्राः । असृग्रम् । इन्दवः । घ्नन्तः । विश्वाः । अप । द्विषः॥

पदार्थ : (पवमानासः) पवित्र करनेवाले, (आशवः) वेगगामी, (शुभ्राः) निर्मल (इन्दवः) सराबोर करनेवाले ब्रह्मानन्द-रस (विश्वाः) सब (द्विषः) द्वेष-वृत्तियों को (अप घ्नन्तः) विनष्ट करते हुए (असृग्रम्) अन्तरात्मा में बह रहे हैं ॥३॥

भावार्थ : जब परमात्मा की उपासना से ब्रह्मानन्द-रस स्तोता के अन्तरात्मा में आते हैं, तब सब द्वेष-वृत्तियाँ स्वयं समाप्त हो जाती हैं और विश्व-मैत्री की भावना जाग जाती है ॥३॥


In Sanskrit:

ऋषि : निध्रुविः काश्यपः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ ब्रह्मानन्दरसान् वर्णयति।

पदपाठ : पवमानासः । आशवः । शुभ्राः । असृग्रम् । इन्दवः । घ्नन्तः । विश्वाः । अप । द्विषः॥

पदार्थ : (पवमानासः) पवित्रतासम्पादकाः, (आशवः) त्वरिताः, (शुभ्राः) निर्मलाः (इन्दवः) क्लेदकाः ब्रह्मानन्दरसाः (विश्वाः) सर्वाः (द्विषः) द्वेषवृत्तीः (अपघ्नन्तः) हिंसन्तः (असृग्रम्) अन्तरात्मं सृज्यन्ते ॥३॥

भावार्थ : यदा परमात्मोपासनया ब्रह्मानन्दरसाः स्तोतुरात्मनि समागच्छन्ति तदा सर्वा द्वेषवृत्तयः स्वयमेव समाप्यन्ते विश्वमैत्रीभावना च जागर्ति ॥३॥

टिप्पणी:१. ऋ० ९।६३।२६।