Donation Appeal
Choose Mantra
Samveda/1720

गम्भीरा उदधीरिव क्रतुं पुष्यसि गा इव। प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत (छा)।। [धा. । उ । स्व. ।]॥१७२०

Veda : Samveda | Mantra No : 1720

In English:

Seer : vishvaamitro gaathinaH | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : gambhiiraa.m udadhii.m riva kratu.m puShyasi gaa iva . pra sugopaa yavasa.m dhenavo yathaa hrada.m kulyaa ivaashata.1720

Component Words :
ganbhiiraan . udadhiin . uda . dhiin . iva . kratum . pusyasi . gaaH . iva . pra . sugopaaH . su . gopaaH . yavasam . dhenavaH . yathaa . hradam . kulyaaH . iSha . aashata.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रो गाथिनः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अगले मन्त्र में उपमाओं द्वारा परमात्मा का कर्म और जीवात्मा की उपलब्धि वर्णित है।

पदपाठ : गन्भीरान् । उदधीन् । उद । धीन् । इव । क्रतुम् । पुस्यसि । गाः । इव । प्र । सुगोपाः । सु । गोपाः । यवसम् । धेनवः । यथा । ह्रदम् । कुल्याः । इष । आशत॥

पदार्थ : हे पवमान सोम ! हे पवित्रकर्ता जगदीश्वर ! (गम्भीरान्) अगाध (उदधीन् इव) समुद्रों को जैसे आप पुष्ट करते हो और (गाः इव) जैसे पृथिवी आदि लोकों को वा धेनुओं को आप पुष्ट करते हो, वैसे ही (क्रतुम्) कर्मकर्ता जीवात्मा को (पुष्यसि) पुष्ट करते हो। हे जीवात्मन् ! (यवसम्) घास-चारे को (धेनवः यथा) जैसे गायें और (हृदम्) सरोवर को (कुल्याः इव) जैसे शुद्ध जल की नालियाँ प्राप्त होती हैं, वैसे ही (सुगोपाः) सुरक्षा करनेवाले आनन्द-रस, तुझे (प्र आशत) प्रकृष्ट रूप से प्राप्त होते हैं ॥३॥यहाँ चार उपमाएँ हैं, अतः उपमालङ्कार है ॥३॥

भावार्थ : जगदीश्वर जैसे जलों से समुद्रों को, दूध से धेनुओं को और विविध ऐश्वर्यों से पृथिवी आदि लोकों को परिपूर्ण करते हैं, वैसे ही जीवात्मा को सद्गुणों से परिपूर्ण करते हैं। गौएँ जैसे घास के पास पहुँचती हैं और छोटी-छोटी नहरें जैसी महान् जलाशय को भरने के लिए उनमें पहुँचती हैं, वैसे ही जगदीश्वर के पास से ब्रह्मानन्द-रस जीवात्मा को प्राप्त होते हैं ॥३॥


In Sanskrit:

ऋषि : विश्वामित्रो गाथिनः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथोपमामुखेन परमात्मनः कर्म जीवात्मन उपलब्धिं च वर्णयति।

पदपाठ : गन्भीरान् । उदधीन् । उद । धीन् । इव । क्रतुम् । पुस्यसि । गाः । इव । प्र । सुगोपाः । सु । गोपाः । यवसम् । धेनवः । यथा । ह्रदम् । कुल्याः । इष । आशत॥

पदार्थ : हे पवमान सोम ! हे पावक जगदीश्वर ! (गम्भीरान्) अगाधान् (उदधीन् इव) समुद्रान् यथा त्वं पुष्यसि, (गाः इव) पृथिव्यादिलोकान् यथा त्वं पुष्यसि, तथैव (क्रतुम्) कर्मकर्तारं जीवात्मानम् (पुष्यसि) पुष्णासि। हे जीवात्मन् ! (यवसम्) घासम् (धेनवः यथा) गावः यथा, अपि च (ह्रदम्) सरोवरम् (कुल्याः इव) शुद्धजलस्य प्रणालिकाः यथा अश्नुवते, तथैव (सुगोपाः) सुरक्षकाः आनन्दरसाः त्वाम् (प्र आशत) प्रकर्षेण अश्नुवते ॥३॥२अत्र चतस्रः उपमाः तेनोपमालङ्कारः ॥३॥

भावार्थ : जगदीश्वरो यथा जलैरुदधीन् पयोभिधेनूर्विविधैरैश्वर्यैश्च पृथिव्यादिलोकान् परिपूरयति तथैव जीवात्मानं सद्गुणैः परिपूरयति। गावो यथा घासं लघुकुल्याश्च महाजलाशयं प्राप्नुवन्ति तथा जगदीश्वराद् ब्रह्मानन्दरसा जीवात्मानं प्राप्नुवन्ति ॥३॥

टिप्पणी:१. ऋ० ३।४५।३।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘येषां समुद्रवदक्षोभ्या प्रज्ञा, पृथिवीवत् क्षमा पालनशक्तिर्धेनुवद् दानं कुल्यावद् वर्धनं वर्तते त एव सर्वसुखा जायन्ते’ इति विषये व्याख्यातवान्।