Donation Appeal
Choose Mantra
Samveda/1724

मा ते राधासि मा त ऊतयो वसोऽस्मान्कदा चना दभन्। विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ (का)।।॥१७२४

Veda : Samveda | Mantra No : 1724

In English:

Seer : gotamo raahuugaNaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : maa te raadhaa.m si maa ta uutayo vaso.asmaankadaa chanaa dabhan . vishvaa cha na upamimiihi maanuSha vasuuni charShaNibhya aa.1724

Component Words :
maa . te . raadhaasi . maa . te . uutayaH . vaso . asmaana . kadaa . cha . na . dabhan . vishvaa . cha . naH . upamimiihi . upa . mimiihi . maanuSha . vasuuni . charShaNiibhyaH . aa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में फिर उन्हीं को संबोधन किया गया है।

पदपाठ : मा । ते । राधासि । मा । ते । ऊतयः । वसो । अस्मान । कदा । च । न । दभन् । विश्वा । च । नः । उपमिमीहि । उप । मिमीहि । मानुष । वसूनि । चर्षणीभ्यः । आ॥

पदार्थ : हे (वसो) निवासप्रद जगदीश्वर वा आचार्य ! (मा) न तो (ते) आपके (राधांसि) अहिंसा, सत्य आदि ऐश्वर्य और (मा) न ही (ते) आपकी (ऊतयः) रक्षाएँ (अस्मान्) हम आपके उपासकों वा आपके शिष्यों को (कदा चन) कभी भी (आदभन्) अपनी प्राप्ति से वञ्चित करें। हे (मानुष) मनुष्यों के हितकर्ता ! (चर्षणिभ्यः नः) हम मानवों को, आप (विश्वा च वसूनि) सभी ऐश्वर्य धन, धान्य, विद्या, दीर्घायुष्य, अभ्युदय, निःश्रेयस आदि (आ उपमिमीहि) चारों ओर से प्राप्त कराओ ॥२॥

भावार्थ : मनुष्यों को चाहिए कि परमात्मा और आचार्य का सेवन करके सब दिव्य ऐश्वर्य, सब योगविभूतियाँ और सब रक्षाएँ प्राप्त करें ॥२॥इस खण्ड में जीवात्मा, परमात्मा, उपासक और गुरु-शिष्यों के विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥उन्नीसवें अध्याय में प्रथम खण्ड समाप्त ॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ पुनस्तानेव सम्बोध्येते।

पदपाठ : मा । ते । राधासि । मा । ते । ऊतयः । वसो । अस्मान । कदा । च । न । दभन् । विश्वा । च । नः । उपमिमीहि । उप । मिमीहि । मानुष । वसूनि । चर्षणीभ्यः । आ॥

पदार्थ : हे (वसो) वासयितः जगदीश्वर आचार्य वा ! (मा) नैव (ते) तव (राधांसि) अहिंसासत्यादीनि ऐश्वर्याणि, (मा) नापि च (ते) तव (ऊतयः) रक्षाः (अस्मान्) त्वदुपासकान् त्वच्छिष्यांश्च (कदा चन) कदापि (आदभन्) वञ्चितान् कुर्वन्तु। हे (मानुष) मनुर्भ्यः मनुष्येभ्यः हितप्रद ! (चर्षणिभ्यः नः) मानवेभ्यः अस्मभ्यम् त्वम् (विश्वा च वसूनि) विश्वानि च ऐश्वर्याणि धनधान्यविद्यादीर्घायुष्याभ्युदयनिःश्रेयसादीनि (आ उपमिमीहि) समन्ततः उपप्रापय। [आदभन्, आङ्पूर्वो दभु दम्भे, लेटि प्रथमबहुवचने रूपम्। मिमीहि, माङ् माने शब्दे च, जुहोत्यादिः] ॥२॥२

भावार्थ : परमात्मानमाचार्यं च संसेव्य सर्वाणि दिव्यैश्वर्याणि सर्वा योगविभूतयः सकलानि रक्षणानि च जनैः प्राप्तव्यानि ॥३॥अस्मिन् खण्डे जीवात्मनः परमात्मन उपासकानां गुरुशिष्ययोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

टिप्पणी:१. ऋ० १।८४।२०।२. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं सभाध्यक्षः कीदृशः स्यादिति विषये व्याख्यातः।