Donation Appeal
Choose Mantra
Samveda/1734

अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत्। अर्वाग्रथ समनसा नि यच्छतम्॥१७३४

Veda : Samveda | Mantra No : 1734

In English:

Seer : gotamo raahuugaNaH | Devta : ashvinau | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : ashvinaa vartirasmadaa gomaddasraa hiraNyavat . arvaagratha.m samanasaa ni yachChatam.1734

Component Words :
ashvinaa . vartiH . aragat . aa . gomat . dasaa . hiraNyavat . arvaak . ratham . samanasaa . sa . manasaa . ni . yachChatam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : अश्विनौ | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : प्रथम मन्त्र में प्राण-अपान का विषय कहते हैं।

पदपाठ : अश्विना । वर्तिः । अरगत् । आ । गोमत् । दसा । हिरण्यवत् । अर्वाक् । रथम् । समनसा । स । मनसा । नि । यच्छतम्॥

पदार्थ : हे (दस्रा) दोषों का क्षय करनेवाले (अश्विना) शरीर में व्याप्त प्राणापानो ! (अस्मत्) हमारा (वर्तिः) घर (आ) चारों ओर से (गोमत्) धेनुओं से युक्त और (हिरण्यवत्) सुवर्ण आदि धनों से युक्त होवे, इस हेतु से तुम (समनसा) मन से संयुक्त होकर (रथम्) हमारे शरीर-रूप रथ को (अर्वाक्) अनुकूल रूप में (नियच्छतम्) नियन्त्रित करो ॥१॥

भावार्थ : देह के स्वस्थ होने पर ही पुरुषार्थ करके गाय, सुवर्ण आदि धन प्राप्त किये जा सकते हैं और स्वास्थ्य प्राप्त करने का प्राणायाम मुख्य साधन है ॥१॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : अश्विनौ | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : तत्रादौ प्राणापानविषयमाह।

पदपाठ : अश्विना । वर्तिः । अरगत् । आ । गोमत् । दसा । हिरण्यवत् । अर्वाक् । रथम् । समनसा । स । मनसा । नि । यच्छतम्॥

पदार्थ : हे (दस्रा) दस्रौ दोषाणामुपक्षेतारौ (अश्विना) शरीरव्याप्तौ प्राणापानौ ! (अस्मत्) अस्माकम्। [अत्र ‘सुपां सुलुक्’ अ० ७।१।३९ इति षष्ठ्या लुक्।] (वर्तिः१) गृहम् (आ) समन्तात् (गोमत्) गोभिर्युक्तम्, (हिरण्यवत्) सुवर्णादिभिर्धनैश्च युक्तं भवेदिति हेतोः, युवाम् (समनसा) समनसौ मनसा संयुक्तौ भूत्वा (रथम्) अस्माकं देहरूपं शकटम् (अर्वाग्) अनुकूलं यथा स्यात्तथा (नि यच्छतम्) नियन्त्रितं कुरुतम् ॥१॥

भावार्थ : देहे स्वस्थे सत्येव पुरुषार्थं कृत्वा गोहिरण्यादीनि धनानि प्राप्तुं शक्यन्ते, स्वास्थ्यप्राप्तेश्च प्राणायामो मुख्यं साधनम् ॥१॥

टिप्पणी:१. ऋ० १।९२।१६।