Donation Appeal
Choose Mantra
Samveda/1743

प्रति प्रियतम रथं वृषणं वसुवाहनम्। स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुत हवम्॥१७४३

Veda : Samveda | Mantra No : 1743

In English:

Seer : avasyuraatreyaH | Devta : ashvinau | Metre : pa.mktiH | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : prati priyatama.m ratha.m vRRishaNa.m vasuvaahanam . stotaa vaamashvinaavRRiShi stomebhirbhuuShati prati maadhvii mama shruta.m havam.1743

Component Words :
prati . priyatamam . ratham . vRRiShanam . vasuvaahanam . vasu . vaahanaman . stotaa . vaam . ashvinau . RRiShiH . stomebhiH . bhuuShati . prati . maadhviiiti . mam . shrutam . havam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अवस्युरात्रेयः | देवता : अश्विनौ | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : प्रथम ऋचा पूर्वार्चिक में ४१८ क्रमाङ्क पर अध्यात्म विषय तथा शिल्प विषय में व्याख्यात की जा चुकी है। यहाँ योगाभ्यास का विषय कहते हैं।

पदपाठ : प्रति । प्रियतमम् । रथम् । वृषनम् । वसुवाहनम् । वसु । वाहनमन् । स्तोता । वाम् । अश्विनौ । ऋषिः । स्तोमेभिः । भूषति । प्रति । माध्वीइति । मम् । श्रुतम् । हवम्॥

पदार्थ : हे (अश्विनौ) योगशास्त्र के अध्यापक और योगक्रिया के प्रशिक्षक ! (प्रियतमम्) अतिशय प्रिय, (वृषणम्) बलवान्, (वसुवाहनम्) निवासक मन, प्राण, इन्द्रियों आदि से चलाये जानेवाले (रथम्) आत्मा से अधिष्ठित शरीर-रथ को (प्रति) लक्ष्य करके अर्थात् अध्यात्म और शरीर-योग का प्रशिक्षण देने के लिए (स्तोता) तुम्हारा प्रशंसक (ऋषिः) तत्त्वदर्शी आचार्य (स्तोमेभिः) प्रशंसा-वचनों से (वाम्) तुम दोनों को (प्रतिभूषति) अलंकृत कर रहा है अर्थात् तुम्हारी प्रशंसा कर रहा है। हे (माध्वी) प्राणों की मधुविद्या जाननेवालो ! तुम (मम) मुझ योग-प्रशिक्षण चाहनेवाले की (हवम्) पुकार को (श्रुतम्) सुनो ॥१॥

भावार्थ : जो योग-प्रशिक्षण पाने के इच्छुक हों, उन्हें चाहिए कि वे योगकला में कुशल, प्राणविद्या के ज्ञाता योगशास्त्र पढ़ानेवाले और योग-क्रियाओं का प्रशिक्षण देनेवाले के पास जाकर अष्टाङ्गयोग की विधि से योगाभ्यास करके सब दुःखों से मुक्ति प्राप्त करें ॥१॥


In Sanskrit:

ऋषि : अवस्युरात्रेयः | देवता : अश्विनौ | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ४१८ क्रमाङ्केऽध्यात्मविषये शिल्पविषये च व्याख्याता। अत्र योगाभ्यासविषय उच्यते।

पदपाठ : प्रति । प्रियतमम् । रथम् । वृषनम् । वसुवाहनम् । वसु । वाहनमन् । स्तोता । वाम् । अश्विनौ । ऋषिः । स्तोमेभिः । भूषति । प्रति । माध्वीइति । मम् । श्रुतम् । हवम्॥

पदार्थ : हे (अश्विनौ) योगशास्त्राध्यापकयोगक्रियाप्रशिक्षकौ ! (प्रियतमम्) अतिशयेन प्रियम्, (वृषणम्) बलवन्तम्, (वसुवाहनम्) वसुभिः निवासकैः मनःप्राणेन्द्रियादिभिः उह्यते इति वसुवाहनः तम् (रथम्) आत्माधिष्ठितं देहरथम् (प्रति) उद्दिश्य शिष्येषु अध्यात्मशारीरयोगप्रशिक्षणायेत्यर्थः (स्तोता) युष्मत्प्रशंसकः (ऋषिः) तत्त्वद्रष्टा आचार्यः (स्तोमेभिः) प्रशंसावचनैः (वाम्) युवाम् (प्रतिभूषति) अलङ्करोति, युवां प्रशंसतीत्यर्थः। हे (माध्वी) प्राणानां मधुविद्याविदौ ! युवाम् (मम) योगप्रशिक्षणार्थिनः (हवम्) आह्वानम् (श्रुतम्) शृणुतम् ॥१॥२

भावार्थ : ये योगप्रशिक्षणं प्राप्तुमिच्छेयुस्ते योगकलाकुशलौ प्राणविद्याविदौ योगाध्यापक-योगक्रियाप्रशिक्षकौ प्राप्याष्टाङ्गयोगविधिना योगमभ्यस्य सकलदुःखमोक्षमधिगच्छेयुः ॥१॥

टिप्पणी:१. ऋ० ५।७५।१, साम० ४१८।२. ऋग्भाष्ये दयानन्दस्वामिना ‘अश्विनौ’ इति पदेनाध्यापकपरीक्षकौ ‘रथम्’ इत्यनेन च विमानादियानं गृह्यन्ते।