Donation Appeal
Choose Mantra
Samveda/1746

अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम्। यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ॥१७४६

Veda : Samveda | Mantra No : 1746

In English:

Seer : budhagaviShTiraavaatreyau | Devta : agniH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : abodhyagniH samidhaa janaanaa.m prati dhenumivaayatiimuShaasam . yahvaa iva pra vayaamujjihaanaaH pra bhaanavaH sasrate naakamachCha.1746

Component Words :
abodhi . agniH . samidhaa . sam . idhaa . janaanaam . prati . dhenum . iva . aayatiim . aa . yatiim . uShaasam . yahbaa . iva . pra . vayaam . ujjihaanaaH . ut . jihaanaaH . pra . bhaanavaH . sasrate . naakam . achCha.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : बुधगविष्टिरावात्रेयौ | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ७३ क्रमाङ्क पर यज्ञ और परमात्मा के विषय में हो चुकी है। यहाँ यज्ञाग्नि के वर्णन द्वारा जीवात्मा-परमात्मा के विषय की सूचना दी गयी है।

पदपाठ : अबोधि । अग्निः । समिधा । सम् । इधा । जनानाम् । प्रति । धेनुम् । इव । आयतीम् । आ । यतीम् । उषासम् । यह्बा । इव । प्र । वयाम् । उज्जिहानाः । उत् । जिहानाः । प्र । भानवः । सस्रते । नाकम् । अच्छ॥

पदार्थ : (धेनुम् इव) दुधारू गाय के समान (आयतीम्) आती हुई (उषासम् प्रति) उषा को लक्ष्य करके (जनानाम्) यजमानों की (समिधा) समिधाओं के होम से (अग्निः) यज्ञाग्नि (अबोधि) प्रबुद्ध हुआ है। (वयाम्) शाखा को (प्र उज्जिहानाः) ऊपर उठाते हुए (यह्वाः इव) बड़े-बड़े वृक्षों के समान (भानवः) अग्नि-ज्वालाएँ (नाकम् अच्छ) सूर्य की ओर (प्र सस्रते) उठ रही हैं ॥१॥यहाँ स्वभावोक्ति और उपमा अलङ्कार हैं ॥१॥

भावार्थ : जैसे उषा के आने पर यज्ञाग्नि सूर्य की ओर उठती है, वैसे ही उपासकों की आत्मा रूप अग्नि परमात्मा की ओर उठती है ॥१॥


In Sanskrit:

ऋषि : बुधगविष्टिरावात्रेयौ | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ७३ क्रमाङ्के यज्ञविषये परमात्मविषये च व्याख्याता। अत्र यज्ञाग्निवर्णनमुखेन जीवात्मपरमात्मनोर्विषयः सूच्यते।

पदपाठ : अबोधि । अग्निः । समिधा । सम् । इधा । जनानाम् । प्रति । धेनुम् । इव । आयतीम् । आ । यतीम् । उषासम् । यह्बा । इव । प्र । वयाम् । उज्जिहानाः । उत् । जिहानाः । प्र । भानवः । सस्रते । नाकम् । अच्छ॥

पदार्थ : (धेनुमिव) पयस्विनीं गामिव (आयतीम्) आगच्छन्तीम् (उषासम् प्रति) उषसम् अभिलक्ष्य (जनानाम्) यजमानानाम् (समिधा) समिद्धोमेन (अग्निः) यज्ञाग्निः (अबोधि) प्रबुद्धोऽस्ति। (वयाम्) शाखाम् (प्र उज्जिहानाः) प्रोद्गमयन्तः (यह्वाः इव) महान्तो वृक्षाः इव (भानवः) यज्ञाग्नेर्ज्वालाः (नाकम् अच्छ) सूर्यं प्रति (प्र सस्रते) प्रसरन्ति ॥१॥२अत्र स्वभावोक्तिरुपमालङ्कारश्च ॥१॥

भावार्थ : यथोषसि समागतायां यज्ञाग्निः सूर्यं प्रत्युद्गच्छति तथैवोपासकानामात्माग्निः परमात्मानं प्रति प्रसरति ॥१॥

टिप्पणी:१. ऋ० ५।१।१; य० १५।२४; साम० ७३। अथ० १३।२।४६, ऋषिः ब्रह्मा, देवता रोहित आदित्यः।२. ऋग्भाष्ये यजुर्भाष्ये च दयानन्दर्षिर्मन्त्रमेतं भौतिकाग्निविद्यापक्षे व्याख्यातवान्।