Donation Appeal
Choose Mantra
Samveda/1752

आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः। अर्वाञ्चा नून रथ्येह यातं पीपिवा समश्विना घर्ममच्छ॥१७५२

Veda : Samveda | Mantra No : 1752

In English:

Seer : atrirbhaumaH | Devta : ashvinau | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : aa bhaatyagniruShasaamaniikamudvipraaNaa.m devayaa vaacho asthuH . arvaa~nchaa nuuna.m rathyeha yaata.m piipivaa.m samashvinaa gharmamachCha.1752

Component Words :
aa . bhaati . agniH . upasaam . aniikam . ut . vipraaNaam . vi . praaNaam . devayaaH . deva . yaaH . vaachaH . asthuH . arvaa~nchaa . nuunam . rathyaa . iha . yaatam . piipivaasam . ashvinaa . gharmam . achCha.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अत्रिर्भौमः | देवता : अश्विनौ | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम मन्त्र में प्राणायाम का वर्णन है।

पदपाठ : आ । भाति । अग्निः । उपसाम् । अनीकम् । उत् । विप्राणाम् । वि । प्राणाम् । देवयाः । देव । याः । वाचः । अस्थुः । अर्वाञ्चा । नूनम् । रथ्या । इह । यातम् । पीपिवासम् । अश्विना । घर्मम् । अच्छ॥

पदार्थ : (अग्निः) यज्ञाग्नि (आ भाति) आभासित हो रही है, (उषसाम्) उषाओं की (अनीकम्) किरण-सेना भी (आ भाति) आभासित हो रही है। (विप्राणाम्) मेधावी उपासकों की (देवयाः) परमात्माराधना की इच्छुक (वाचः) वाणियाँ (उद् अस्थुः) उठ रही हैं। हे (रथ्या) शरीर-रथ को चलानेवाले (अश्विना) प्राणापानो ! तुम दोनों (अर्वाञ्चा) हमारे अभिमुख होते हुए (नूनम्) निश्चय ही (इह) यहाँ (पीपिवांसम्) समृद्ध (घर्मम्) प्रातःकालीन ब्रह्मयज्ञ के (अच्छ) प्रति (आ यातम्) आओ ॥१॥

भावार्थ : उषाकाल में स्वच्छ प्राभातिक वायु में ब्रह्मयज्ञ में किया गया प्राणायाम अपूर्व, तेज, जागृति, स्फूर्ति, आरोग्य और बल प्रदान करता है ॥१॥


In Sanskrit:

ऋषि : अत्रिर्भौमः | देवता : अश्विनौ | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तत्रादौ प्राणायामविषयं वर्णयति।

पदपाठ : आ । भाति । अग्निः । उपसाम् । अनीकम् । उत् । विप्राणाम् । वि । प्राणाम् । देवयाः । देव । याः । वाचः । अस्थुः । अर्वाञ्चा । नूनम् । रथ्या । इह । यातम् । पीपिवासम् । अश्विना । घर्मम् । अच्छ॥

पदार्थ : (अग्निः) यज्ञाग्निः (आ भाति) आभासते, (उषसाम्) प्रभातकान्तीनाम् (अनीकम्) किरणसैन्यमपि (आ भाति) आ भासते। (विप्राणाम्) मेधाविनाम् उपासकानाम् (देवयाः) परमात्माराधनकामाः (वाचः) गिरः (उद् अस्थुः) उत्तिष्ठन्ति। हे (रथ्या) रथ्यौ देहरथवोढारौ (अश्विना) अश्विनौ प्राणापानौ। युवाम् (अर्वाञ्चा) अर्वाञ्चौ अस्मदभिमुखौ सन्तौ (नूनम्) निश्चयेन (इह) अत्र (पीपिवांसम्) आप्यायितम्। [ओप्यायी वृद्धौ, लिटः क्वसुः, प्यायः पी आदेशः।] (धर्मम्) प्रातःकालिकं ब्रह्मयज्ञम् (अच्छ) प्रति (आ यातम्) आगच्छतम् ॥१॥२

भावार्थ : उषःकाले स्वच्छे प्रभातवायौ ब्रह्मयज्ञे कृतः प्राणायामोऽपूर्वं तेजो जागर्तिं स्फूर्तिमारोग्यं बलं च प्रयच्छति ॥१॥

टिप्पणी:१. ऋ० ५।७६।१।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रेऽस्मिन् ‘अश्विना’ अति पदेन स्त्रीपुरुषौ गृह्णाति।