Donation Appeal
Choose Mantra
Samveda/1753

न सस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह । दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा॥१७५३

Veda : Samveda | Mantra No : 1753

In English:

Seer : atrirbhaumaH | Devta : ashvinau | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : na sa.m skRRita.m pra mimiito gamiShThaanti nuunamashvinopastuteha . divaabhipitve.avasaagamiShThaa pratyavartti.m daashuShe shambhaviShThaa.1753

Component Words :
na . saskRRitam . sam . kRRitam . pra . mimiinaH . gamiShThaa . anti . nuunam . ashvinaa . upastutaa . upa . stutaa . iha . divaa . abhipitve . abhi . pitve . avasaa . aagamiShThaa . aa . gamiShThaa . prati . avartim . daashuShe . shambhaviShThaa . sham . bhaviShThaa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अत्रिर्भौमः | देवता : अश्विनौ | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में प्राणापान का महत्त्व वर्णित है।

पदपाठ : न । सस्कृतम् । सम् । कृतम् । प्र । मिमीनः । गमिष्ठा । अन्ति । नूनम् । अश्विना । उपस्तुता । उप । स्तुता । इह । दिवा । अभिपित्वे । अभि । पित्वे । अवसा । आगमिष्ठा । आ । गमिष्ठा । प्रति । अवर्तिम् । दाशुषे । शम्भविष्ठा । शम् । भविष्ठा॥

पदार्थ : (उपस्तुता) महत्त्व-वर्णन द्वारा प्रशंसा किये गये, (नूनम्) निश्चय ही (इह) इस शरीर में (अन्ति) समीप होकर (गमिष्ठा) अतिशय गमन-आगमन करनेवाले (अश्विना) प्राणापान (संस्कृतम्) संस्कृत जीवन-यज्ञ की (न प्र मिमीतः) हिंसा नहीं करते हैं। (दिवा अभिपित्वे) दिन के प्राप्त होने पर अर्थात् प्रातःकाल (अवसा) रक्षा के साथ (आगमिष्ठा) आनेवाले प्राणापान (अवर्तिम्) आधि, व्याधि, दुर्गति, दुर्बलता आदि को (प्रति) रोक कर (दाशुषे) हवि देनेवाले अग्निहोत्री के लिए (शम्भविष्ठा) अतिशय सुख देनेवाले होते हैं ॥२॥

भावार्थ : भली-भाँति सेवित प्राणापान रोग आदि के पाशों से मनुष्य का उद्धार करके उसे दीर्घायु करते हैं ॥२॥


In Sanskrit:

ऋषि : अत्रिर्भौमः | देवता : अश्विनौ | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ प्राणापानयोर्महत्त्वमुच्यते।

पदपाठ : न । सस्कृतम् । सम् । कृतम् । प्र । मिमीनः । गमिष्ठा । अन्ति । नूनम् । अश्विना । उपस्तुता । उप । स्तुता । इह । दिवा । अभिपित्वे । अभि । पित्वे । अवसा । आगमिष्ठा । आ । गमिष्ठा । प्रति । अवर्तिम् । दाशुषे । शम्भविष्ठा । शम् । भविष्ठा॥

पदार्थ : (उपस्तुता) उपस्तुतौ, महत्त्ववर्णनेन प्रशंसितौ (नूनम्) निश्चयेन (इह) अस्मिन् देहे (अन्ति) अन्तिके (गमिष्ठा) अतिशयेन कृतगमनागमनौ (अश्विना) प्राणापानौ (संस्कृतम्) कृतसंस्कारं जीवनयज्ञम् (न प्र मिमीतः) न प्र हिंस्तः। [माङ् माने शब्दे च जुहोत्यादिः प्रपूर्वोऽत्र हिंसाया वर्तते परस्मैपदं व्यत्ययेन।] (दिवा अभिपित्वे) दिवसे प्राप्ते, प्रातःकाले इत्यर्थः (अवसा) रक्षणेन सह (आगमिष्ठा) आगमिष्ठौ अतिशयेन आगन्तारौ प्राणापानौ (अवर्तिम्) आधिव्याधिदुर्गतिदुर्बलतादिकम् (प्रति) प्रतिरुध्य (दाशुषे) हविर्दत्तवते अग्निहोत्रिणे (शं भविष्ठा) अतिशयेन सुखस्य भावयितारौ, जायेते इति शेषः। [गमिष्ठा, अश्विना इत्यादौ सर्वत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन प्रथमाद्विवचनस्याकारादेशः] ॥२॥२

भावार्थ : सम्यक् सेवितौ प्राणापानौ मनुष्यं रोगादिपाशेभ्य उद्धृत्य दीर्घायुषं कुरुतः ॥२॥

टिप्पणी:१. ऋ० ५।७६।२।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं गृहस्थस्त्रीपुरुषयोर्विषये व्याचष्टे।