Donation Appeal
Choose Mantra
Samveda/1755

एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते। निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः।।॥१७५५

Veda : Samveda | Mantra No : 1755

In English:

Seer : gotamo raahuugaNaH | Devta : uShaaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : etaa u tyaa uShasaH ketumakrata puurve ardhe rajaso bhaanuma~njate . niShkRRiNvaanaa aayudhaaniiva dhRRiShNavaH prati gaavo.aruShiiryanti maataraH.1755

Component Words :
etaaH . u . tyaaH . uShasaH . ketum . akrata . puurve . arddhe . rajasaH . bhaanum . a~njate . niShakRRiNvaanaaH . niH . kRRiNvaanaaH . aayudhaani . iva . dhRRiShNavaH . prati . gaavaH . aruShiiH . yanti . maataraH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : उषाः | छन्द : जगती | स्वर : निषादः

विषय : अब उषाओं का वर्णन करते हैं।

पदपाठ : एताः । उ । त्याः । उषसः । केतुम् । अक्रत । पूर्वे । अर्द्धे । रजसः । भानुम् । अञ्जते । निषकृण्वानाः । निः । कृण्वानाः । आयुधानि । इव । धृष्णवः । प्रति । गावः । अरुषीः । यन्ति । मातरः॥

पदार्थ : (एताः उ) इन (त्याः) उन (उषसः) उषाओं ने (केतुम्) प्रज्ञान को (अक्रत) उत्पन्न कर दिया है। ये (रजसः) अन्तरिक्षलोक के (पूर्वे अर्धे) पूर्व के आधे भाग में (भानुम्) प्रकाश को (अञ्जते) व्यक्त्त कर रही हैं। (धृष्णवः) शत्रुओं को घर्षण करनेवाले योद्धा लोग (आयुधानि इव) जैसे शस्त्रास्त्रों को चमकाते हैं, वैसे ही भूप्रदेशों को (निष्कृण्वानाः) चमकाती हुई, (गावः) गमनशील, (अरुषीः) देदीप्यमान (मातरः) माता उषाएँ (प्रतियन्ति) जाती-आती हैं ॥१॥यहाँ उषाओं में मातृत्व का आरोप होने से रूपक अलङ्कार है, ‘निष्कृण्वाना आयुधानीव धृष्णवः’ में उपमा है। ये दोनों स्वभावोक्ति के अङ्ग हैं, अतः अङ्गाङ्गिभाव-रूप सङ्कर है। प्राकृतिक उषा के वर्णन से आध्यात्मिक उषा की व्यञ्जना हो रही है ॥१॥

भावार्थ : जैसे प्राकृतिक उषा रात्रि के अँधेरे को छिन्न-भिन्न करके भूमि पर प्रकाश उत्पन्न करती है, वैसे ही आध्यात्मिक ज्योतिष्मती प्रज्ञा तमोभाव को दूर करके चित्तप्रसाद उत्पन्न करती है ॥१॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : उषाः | छन्द : जगती | स्वर : निषादः

विषय : अथोषसो वर्णयति।

पदपाठ : एताः । उ । त्याः । उषसः । केतुम् । अक्रत । पूर्वे । अर्द्धे । रजसः । भानुम् । अञ्जते । निषकृण्वानाः । निः । कृण्वानाः । आयुधानि । इव । धृष्णवः । प्रति । गावः । अरुषीः । यन्ति । मातरः॥

पदार्थ : (एताः उ) इमाः खलु (त्याः) ताः (उषसः) प्रभातसंध्याः (केतुम्) प्रज्ञानम् (अक्रत) अकृषत। [करोतेर्लुङि ‘मन्त्रे घसह्वरणश... कृगमिजनिभ्यो लेः’ अ० २।४।८० इति च्लेर्लुक्।] (रजसः) अन्तरिक्षलोकस्य (पूर्वे अर्धे) प्राचीने दिग्भागे (भानुम्) प्रकाशम् (अञ्जते) व्यक्तीकुर्वन्ति। (धृष्णवः) शत्रुधर्षणशीला योद्धारः (आयुधानि इव) शस्त्रास्त्राणि यथा निष्कृण्वन्ति तेजयन्ति एवं (निष्कृण्वानाः) भूप्रदेशान् स्वभासा प्रकाशयन्त्यः, (गावः) गमनशीलाः, (अरुषीः) आरोचमानाः (मातरः) मातृरूपाः उषसः (प्रति यन्ति) गच्छन्त्यागच्छन्ति च ॥१॥२यास्काचार्यो मन्त्रमिममेवं व्याचष्टे—[एतास्ता उषसः केतुमकृषत प्रज्ञानम्। एकस्या एव पूजनार्थे बहुवचनं स्यात्। पूर्वे अर्धे अन्तरिक्षलोकस्य समञ्जते भानुना। निष्कृण्वाना आयुधानीव धृष्णवः। निरित्येष समित्येतस्य स्थाने ‘एमीदेषां निष्कृतं जारिणीव’ (ऋ० १०।३४।५) इत्यपि निगमो भवति। प्रतियन्ति गावो गमनात्, अरुषीरारोचनात्, मातरो भासो निर्मात्र्यः। निरु० १२।७]।अत्रोषःसु मातृत्वारोपाद् रूपकालङ्कारः, ‘निष्कृण्वाना आयुधानीव धृष्णवः’ इत्युपमा। उभावपि स्वभावोक्तेरङ्गमित्यङ्गाङ्गिभावरूपः सङ्करः। प्राकृतिक्या खलूषसाऽऽध्यात्मिकी ह्युषा व्यज्यते ॥१॥

भावार्थ : यथा प्राकृतिक्युषा रात्रेरन्धकारं विच्छिद्य भुवि प्रकाशं जनयति तथाध्यात्मिकी ज्योतिष्मती प्रज्ञा तमोभावं निरस्य चित्तप्रसादं जनयति ॥१॥

टिप्पणी:१. ऋ० १।९२।१।२. ऋग्भाष्ये दयान्दर्षिणा मन्त्रोऽयं प्राकृतिक्या उषसः पक्षे व्याख्यातः।