Donation Appeal
Choose Mantra
Samveda/1765

प्रास्य धारा अक्षरन्वृष्णः सुतस्याजसः। देवा अनु प्रभूषतः॥१७६५

Veda : Samveda | Mantra No : 1765

In English:

Seer : nRRimedha aa~NgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : praasya dhaaraa akSharanvRRiShNaH sutasyaujasaa . devaa.m anu prabhuuShataH.1765

Component Words :
pra . asya . dhaaraaH . akSharan . vRRiShNaH . sutasya . ojasaH . devaan . anu . prabhuuShataH . pra . bhuuShataH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नृमेध आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में आनन्द की धाराओं का वर्णन है।

पदपाठ : प्र । अस्य । धाराः । अक्षरन् । वृष्णः । सुतस्य । ओजसः । देवान् । अनु । प्रभूषतः । प्र । भूषतः॥

पदार्थ : (वृष्णः) मनोरथों को पूर्ण करनेवाले, (सुतस्य) प्रकट किये हुए, (ओजसः) ओजस्वी, (देवान्) विद्वान् उपासकों को (अनु) अनुकूलतापूर्वक (प्र भूषतः) दिव्य गुणों से अलंकृत करते हुए (अस्य) इस पवित्र करनेवाले रसागार परमात्मा की (धाराः) आनन्द-धाराएँ (प्र अक्षरन्) बरस रही हैं ॥१॥

भावार्थ : मेघ से पवित्र जल-धाराओं के समान रसमय परमेश्वर से जो पवित्र और पवित्रतादायिनी परमानन्द की धाराएँ बरसती हैं, उनमें सबको चाहिए कि वे अपने आत्मा को नहलाएँ ॥१॥


In Sanskrit:

ऋषि : नृमेध आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथानन्दधारा वर्णयति।

पदपाठ : प्र । अस्य । धाराः । अक्षरन् । वृष्णः । सुतस्य । ओजसः । देवान् । अनु । प्रभूषतः । प्र । भूषतः॥

पदार्थ : (वृष्णः) कामवर्षकस्य, (सुतस्य) प्रकटीकृतस्य, (ओजसः) ओजस्विनः [अत्र मतुबर्थकस्य लुक्।] (देवान्) विदुषः उपासकान् (अनु) आनुकूल्येन (प्रभूषतः) दिव्यगुणैः अलङ्कुर्वतः (अस्य) एतस्य (पवमानस्य) सोमस्य पावकस्य रसागारस्य परमात्मनः (धाराः) आनन्दधाराः (प्र अक्षरन्) प्रवर्षन्ति ॥१॥

भावार्थ : मेघात् पवित्रास्तोयधारा इव रसमयात् परमेश्वरात् पवित्राः पाविकाश्च याः परमानन्दधारा वर्षन्ति तासु सर्वैः स्वात्मा स्नपनीयः ॥१॥

टिप्पणी:१. ऋ० ९।२९।१।