Donation Appeal
Choose Mantra
Samveda/1789

बट् सूर्य श्रवसा महा असि सत्रा देव महा असि। मह्ना देवानामसुकयः पुरोहितो विभु ज्योतिरदाभ्यम् (त)।।॥१७८९

Veda : Samveda | Mantra No : 1789

In English:

Seer : jamadagnirbhaargavaH | Devta : suuryaH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : baT suurya shravasaa mahaa.m asi satraa deva mahaa.m asi . mahnaa devaanaamasuryaH purohito vibhu jyotiradaabhyam.1789

Component Words :
vaT . suurya . shravasaa . mahaan . asi . satraa . deva . mahaan . asi . mahnaa . devaanaam . asuryaH . a . suryaH . purohitaH . puraH . hitaH . vibhuH . vi . bhu . jyotiH . adaabhyam . a . daabhyam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : जमदग्निर्भार्गवः | देवता : सूर्यः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : आगे फिर उसी विषय को कहते हैं।

पदपाठ : वट् । सूर्य । श्रवसा । महान् । असि । सत्रा । देव । महान् । असि । मह्ना । देवानाम् । असुर्यः । अ । सुर्यः । पुरोहितः । पुरः । हितः । विभुः । वि । भु । ज्योतिः । अदाभ्यम् । अ । दाभ्यम्॥

पदार्थ : (बट्) सचमुच हे (सूर्य) सूर्य ! तू (श्रवसा) यश से (महान् असि) महान् है। (सत्रा) सचमुच ही, हे (देव) ज्योतिर्मय ! तू (महान् असि) महान् है। (असुर्यः) प्राणियों का हितकर्त्ता तू (मह्ना) महिमा से (देवानाम्) भूमण्डल, सोम, मङ्गल, बुध आदि प्रकाशनीयों के (पुरोहितः) सामने निहित है, जिससे उन्हें प्रकाशित कर सके। तू (विभु) व्यापक, (अदाभ्यम्) हिंसा न किये जा सकने योग्य (ज्योतिः) ज्योति है—यह सूर्य की अन्योक्ति से जीवात्मा को कहा गया है ॥२॥यहाँ भी अन्योक्ति अलङ्कार है ॥२॥

भावार्थ : जीवात्मा भी सूर्य के समान यशस्वी, गुणों में महान्, अग्रणी और ज्योतिष्मान् है, इसलिए वह अपने गुणों को पहचान कर महान् कर्मों को करता हुआ अभ्युदय और निःश्रेयस को प्राप्त करे ॥२॥इस खण्ड में अध्यात्मयोग, मृत्यु की अवश्यंभाविता, परमात्मा, ब्रह्मानन्द-रस, आत्मोद्बोधन इन विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ संगति है ॥बीसवें अध्याय में द्वितीय खण्ड समाप्त ॥


In Sanskrit:

ऋषि : जमदग्निर्भार्गवः | देवता : सूर्यः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ पुनरपि तमेव विषयमाह।

पदपाठ : वट् । सूर्य । श्रवसा । महान् । असि । सत्रा । देव । महान् । असि । मह्ना । देवानाम् । असुर्यः । अ । सुर्यः । पुरोहितः । पुरः । हितः । विभुः । वि । भु । ज्योतिः । अदाभ्यम् । अ । दाभ्यम्॥

पदार्थ : (बट्) सत्यम्, हे (सूर्य) प्रभाकर ! त्वम् (श्रवसा) यशसा (महान् असि) महिमवान् वर्तसे। (सत्रा) सत्यमेव, हे (देव) ज्योतिर्मय ! त्वम् (महान् असि) महान् विद्यसे। (असुर्यः) असुराः प्राणवन्तः, तेभ्यो हितः त्वम्। [असुशब्दान्मत्वर्थीयो रः। ततोऽसुरप्रातिपदिकाद् हितार्थे यत् प्रत्ययः।] (मह्ना) महिम्ना (देवानाम्) भूमण्डलसोममङ्गलबुधादीनां प्रकाश्यानाम् (पुरोहितः) प्रकाशप्रदानाय सम्मुखं निहितो विद्यसे। त्वम् (विभु) व्यापकम् (अदाभ्यम्) हिंसितुमशक्यम् (ज्योतिः) तेजः असि इति सूर्यस्यान्योक्त्या जीवात्मानमाह ॥२॥२अत्राप्यन्योक्तिरलङ्कारः ॥२॥

भावार्थ : जीवात्माऽपि सूर्यवद् यशस्वी गुणैर्महान् अग्रणीर्ज्योतिष्मांश्चास्तीति स स्वकीयान् गुणान् परिचित्य महान्ति कार्याणि कुर्वन्नभ्युदयं निःश्रेयसं च विन्दतु ॥२॥अस्मिन् खण्डेऽध्यात्मयोगा मृत्योर्ध्रुवत्वं परमात्मा ब्रह्मानन्दरस आत्मोद्बोधनम् इत्येतेषां विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

टिप्पणी:१. ऋ० ८।१०१।१२; य० ३३।४०; अथ० २०।५८।४।२. यजुर्भाष्ये दयानन्दस्वामी मन्त्रमिमं परमेश्वरोपासनाविषये व्याचष्टे।