Donation Appeal
Choose Mantra
Samveda/1803

वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः। अस्तासि शत्रवे वधं यो न इन्द्र जिघासति। या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु (टि)।। [धा. । उ । स्व. ।]॥१८०३

Veda : Samveda | Mantra No : 1803

In English:

Seer : sudaasaH paijavanaH | Devta : indraH | Metre : shakvarii | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : vi Shu vishvaa araatayo.aryo nashanta no dhiyaH . astaasi shatrave vadha.m yo na indra jighaa.m sati . yaa te raatirdadivasu nabhantaamanyakeShaa.m jyaakaa adhi dhanvasu.1803

Component Words :
vi . su . vishvaa . araatayaH . a . raatayaH . aryaH . nashanta . naH . dhiyaH . astaa . asi . shatrave . vadham . vaH . naH . indra . jighaasati . yaa . te . raatiH . dadiH . vasu . nabhantaam . anyakeShaam . an . yakeShaam . jyaakaaH . adhi . dhanvasu.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सुदासः पैजवनः | देवता : इन्द्रः | छन्द : शक्वरी | स्वर : धैवतः

विषय : अगले मन्त्र में परमात्मा का शत्रु-विनाश और धन देने के गुण का वर्णन है।

पदपाठ : वि । सु । विश्वा । अरातयः । अ । रातयः । अर्यः । नशन्त । नः । धियः । अस्ता । असि । शत्रवे । वधम् । वः । नः । इन्द्र । जिघासति । या । ते । रातिः । ददिः । वसु । नभन्ताम् । अन्यकेषाम् । अन् । यकेषाम् । ज्याकाः । अधि । धन्वसु॥

पदार्थ : (विश्वाः) सब (अर्यः) आक्रमण करनेवाली; (अरातयः) दान-हीन शत्रु-सेनाएँ और विघ्न-सेनाएँ (सु) पूर्णरूप से (विनशन्त) विनष्ट हो जाएँ, (नः) हमें (धियः) योग की धारणा, ध्यान और समाधियाँ प्राप्त हों। हे (इन्द्र) जगदीश्वर ! (यः) जो शत्रु (नः) हमारा (जिघांसति) वध कर देना चाहता है, उस (शत्रवे) काम, क्रोध आदि शत्रु पर, आप (वधम्) मौत (अस्ता असि) डालनेवाले हो। (या) जो (ते) आपकी (रातिः) दान की प्रवृत्ति है, वह हमारे लिए (वसु) निवासक दिव्य ऐश्वर्य की (ददिः) देनेवाली हो। (अन्यकेषाम्) शत्रुओं की (धन्वसु अधि) धनुषों पर चढ़ायी हुई (ज्याकाः) डोरियाँ (नभन्ताम्) टूट जाएँ, अर्थात् वे साधनहीन असहाय होकर विनष्ट हो जाएँ ॥३॥

भावार्थ : जैसे राजा वा सेनापति शत्रुओं को मार कर प्रजाओं को धन आदि देता है, वैसे ही अध्यात्ममार्ग में बाधा डालनेवाले विघ्नों और काम, क्रोध आदि शत्रुओं को विनष्ट करके जगदीश्वर उपासक को दिव्य ऐश्वर्य प्रदान करता है ॥३॥


In Sanskrit:

ऋषि : सुदासः पैजवनः | देवता : इन्द्रः | छन्द : शक्वरी | स्वर : धैवतः

विषय : अथ परमात्मनः शत्रुविनाशकत्वं धनदत्वं चाह।

पदपाठ : वि । सु । विश्वा । अरातयः । अ । रातयः । अर्यः । नशन्त । नः । धियः । अस्ता । असि । शत्रवे । वधम् । वः । नः । इन्द्र । जिघासति । या । ते । रातिः । ददिः । वसु । नभन्ताम् । अन्यकेषाम् । अन् । यकेषाम् । ज्याकाः । अधि । धन्वसु॥

पदार्थ : (विश्वाः) सर्वाः (अर्यः) आक्रान्त्र्यः (अरातयः) अदात्र्यः शत्रुसेनाः विघ्नसेनाश्च (सु) सम्यक् (वि नशन्त) विनश्यन्तु, (नः) अस्मान् (धियः) योगस्य धारणाध्यानसमाधयः प्राप्नुवन्तु। हे (इन्द्र) जगदीश्वर ! (यः) शत्रुः (नः) अस्मान् (जिघांसति) हन्तुमिच्छति तस्मै (शत्रवे) रिपवे कामक्रोधादिकाय, त्वम् (वधम्) मृत्युम् (अस्ता असि) प्रक्षेप्ता भवसि। (या ते) तव (रातिः) दानप्रवृत्तिः अस्ति, सा अस्मभ्यम् (वसु) निवासकं दिव्यमैश्वर्यम् (ददिः) दात्री भवतु। (अन्यकेषाम्) शत्रूणाम् (धन्वसु अधि) धनुःषु अधिरोपिताः (ज्याकाः) प्रत्यञ्चाः (नभन्ताम्) त्रुट्यन्ताम्, ते निःसाधना असहायाः सन्तो विनश्यन्तामिति भावः। [अर्यः, ‘अरी’ इति दीर्घान्तस्य जसि रूपम्। अनशन्त, णश अदर्शने,लोडर्थे लुङि अडागमाभावश्छान्दसः । व्यत्ययेनात्मनेपदम्। ददिः,ददातेः ‘आदृगमहनजनः किकिनौ लिट् च’ अ० ३।२।१७१ इति किः प्रत्ययः] ॥३॥

भावार्थ : यथा राजा सेनापतिर्वा शत्रून् हत्वा प्रजाभ्यो धनादिकं प्रयच्छति तथैवाध्यात्ममार्गे बाधकभूतान् विघ्नान् कामक्रोधादिशत्रूंश्च विनाश्य जगदीश्वरो दिव्यमैश्वर्यमुपासकाय प्रयच्छति ॥३॥

टिप्पणी:१. ऋ० १०।१३३।३, अथ० २०।९५।४।