Donation Appeal
Choose Mantra
Samveda/1805

उक्थं च न शस्यमानं नागो रयिरा चिकेत। न गायत्रं गीयमानम्॥१८०५

Veda : Samveda | Mantra No : 1805

In English:

Seer : medhaatithiH kaaNvaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : uktha.m cha na shasyamaana.m naago rayiraa chiketa . na gaayatra.m giiyamaanam.1805

Component Words :
uktham . cha . na . shasyamaanam . na . agoH . a . goH . rayiH . aa . chiketa . na . gaayatram . giiyamaanam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : द्वितीय ऋचा पूर्वार्चिक में २२५ क्रमाङ्क पर व्याख्यात हो चुकी है। इन्द्र जगदीश्वर में श्रद्धा न रखनेवाले की क्या गति होती है, यह कहते हैं।

पदपाठ : उक्थम् । च । न । शस्यमानम् । न । अगोः । अ । गोः । रयिः । आ । चिकेत । न । गायत्रम् । गीयमानम्॥

पदार्थ : (अगोः) सर्वव्यापक इन्द्र जगदीश्वर में श्रद्धा न रखनेवाले मनुष्य का (न) न तो (शस्यमानम्) बोला जाता हुआ (उक्थम्) स्तोत्र, (न) न (रयिः) दिया जाता हुआ धन, (न) और न ही (गीयमानम्) गाया जाता हुआ (गायत्रम्) गायत्र नामक सामगान (आ चिकेत) किसी से आदर किया जाता है ॥२॥

भावार्थ : परमेश्वर में श्रद्धा न करनेवाले मनुष्य का स्त्रोत्रपाठ, धनदान, सामगान आदि सब निष्फल होता है, क्योंकि वह किसी स्वार्थ से ही प्रेरित होकर उन कार्यों को करता है। सब सत्कर्म ईश्वरार्पण-बुद्धि से ही शोभा पाते हैं ॥२॥


In Sanskrit:

ऋषि : मेधातिथिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : द्वितीया ऋक् पूर्वार्चिके २२५ क्रमाङ्के व्याख्यातपूर्वा। इन्द्रेऽश्रद्दधानस्य का गतिर्भवतीत्युच्यते।

पदपाठ : उक्थम् । च । न । शस्यमानम् । न । अगोः । अ । गोः । रयिः । आ । चिकेत । न । गायत्रम् । गीयमानम्॥

पदार्थ : (अगोः) न विद्यते गौः सर्वगतः इन्द्रो जगदीश्वरो यस्य स अगुः तस्य अगोः इन्द्रेऽश्रद्दधानस्य जनस्य (न) नैव (शस्यमानम्) उच्यमानम् (उक्थम्) स्तोत्रम्, (न) नैव (रयिः) दीयमानं धनम्, (न) नापि च (गीयमानम्) गानविषयीक्रियमाणम् (गायत्रम्) गायत्रनामकं सामगानम् (आचिकेत) आचिकिते आद्रियते केनापि ॥२॥

भावार्थ : परमेश्वरेऽश्रद्दधानस्य जनस्य स्तोत्रपाठधनदानसामगानादिकं सर्वं निष्फलं जायते, यतः स केनचित् स्वार्थेनैव प्रेरितस्तानि कृत्यानि करोति। सर्वाणि सत्कर्माणीश्वरार्पणबुद्ध्यैव शोभन्ते ॥२॥

टिप्पणी:१. ऋ० ८।२।१४, ‘श॒स्यमा॑न॒मगो॑र॒रि’ इति भेदः। साम० २२५।