Donation Appeal
Choose Mantra
Samveda/1843

अभि वाजी विश्वरूपो जनित्र हिरण्ययं बिभ्रदत्क सुपर्णः। सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान॥१८४३

Veda : Samveda | Mantra No : 1843

In English:

Seer : suparNaH | Devta : agniH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : abhi vaajii vishvaruupo janitra.m hiraNyaya.m bibhradatka.m suparNaH . suuryasya bhaanumRRituthaa vasaanaH pari svaya.m medhamRRijro jajaana.1843

Component Words :
abhi . vaajii . vishvarupaH . vishva . rupaH . janitram . hiraNayayam . vibhrat . atkam . suparNaH . suparNaH . su . parNaH . suuryasya . bhaanum . RRituthaa . vasaanaH . pari . svayam . medham . RRijraH . jajaana.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सुपर्णः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम मन्त्र में अग्नि नाम से जगदीश्वर के गुण-कर्मों का वर्णन है।

पदपाठ : अभि । वाजी । विश्वरुपः । विश्व । रुपः । जनित्रम् । हिरणययम् । विभ्रत् । अत्कम् । सुपर्णः । सुपर्णः । सु । पर्णः । सूर्यस्य । भानुम् । ऋतुथा । वसानः । परि । स्वयम् । मेधम् । ऋज्रः । जजान॥

पदार्थ : (वाजी) बलवान् (विश्वरूपः) सब रूपों को देनेवाला, (सुपर्णः) श्रेष्ठ पालनकर्ता, (ऋज्रः) सर्वव्यापक वह अग्निनामक परमेश्वर (जनित्रम्) वृष्टि के उत्पादक, (हिरण्ययम्) सुनहरे (अत्कम्) विद्युद्रूप वज्र को (बिभ्रत्) धारण करता हुआ, (ऋतुथा) ऋतुओं के अनुकूल (सूर्यस्य) सूर्य के (भानुम्) तेज को (वसानः) बसाता हुआ (स्वयम्) अपने आप (मेघम्) सृष्टि-यज्ञ को (जजान) चला रहा है ॥१॥

भावार्थ : संसार में जो कुछ भी प्राकृतिक घटना-चक्र चल रहा है, उस सबको परमेश्वर ही सञ्चालित करता है ॥१॥


In Sanskrit:

ऋषि : सुपर्णः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथमे मन्त्रेऽग्निनाम्ना जगदीश्वरस्य गुणकर्माणि वर्णयति।

पदपाठ : अभि । वाजी । विश्वरुपः । विश्व । रुपः । जनित्रम् । हिरणययम् । विभ्रत् । अत्कम् । सुपर्णः । सुपर्णः । सु । पर्णः । सूर्यस्य । भानुम् । ऋतुथा । वसानः । परि । स्वयम् । मेधम् । ऋज्रः । जजान॥

पदार्थ : (वाजी) बलवान् (विश्वरूपः) विश्वं रूपं यस्मात् सः, (सुपर्णः) सुपालकः, (ऋज्रः) सर्वगतः सोऽग्निः परमेश्वरः। [अर्जति गच्छतीति ऋज्रः। ऋज गत्यादिषु, भ्वादिः। ‘ऋज्रेन्द्राग्र०’ उ० २।२९ इति निपातः।] जनित्रम् वृष्ट्युत्पादकम्, (हिरण्ययम्) हिरण्मयम् (अत्कम्) विद्युद्वज्रम्। [अत्क इति वज्रनाम। निघं० २।२] (बिभ्रत्) धारयन्, (ऋतुथा) ऋत्वनुकूलम् (सूर्यस्य) आदित्यस्य (भानुम्) तेजः (वसानः) निवासयन् (स्वयम्) स्वात्मना (मेघम्) सृष्टियज्ञम् (जजान) सञ्चालयति ॥१॥

भावार्थ : जगति यत्किञ्चिदपि प्राकृतिकं घटनाचक्रं प्रवर्तते तत्सर्वं परमेश्वरकृतमेव ॥१॥