Donation Appeal
Choose Mantra
Samveda/1852

बृहस्पते परि दीया रथेन रक्षोहामित्रा अपबाधमानः। प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम्।।॥१८५२

Veda : Samveda | Mantra No : 1852

In English:

Seer : apratiratha aindraH | Devta : bRRihaspatiH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : bRRihaspate pari diiyaa rathena rakShohaamitraa.m apabaadhamaanaH . prabha~njansenaaH pramRRiNo yudhaa jayannasmaakamedhyavitaa rathaanaam.1852

Component Words :
bRRihaH . pate . pari . diiya . rathena . rakShohaa . rakShaH . haa . amitraan . amitraan . apavaadhamaanaH . apa . baadhamaanaH . prabha~njana . pra . bha~njana . senaaH . pramRRiNaH . pra . mRRiNaH . yudhaa . jayan . asmaakam . edhi . avitaa . rathaanaam. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अप्रतिरथ ऐन्द्रः | देवता : बृहस्पतिः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम मन्त्र में जीवात्मा को देवासुर सङ्ग्राम में विजय के लिए उद्बोधन दिया गया है।

पदपाठ : बृहः । पते । परि । दीय । रथेन । रक्षोहा । रक्षः । हा । अमित्रान् । अमित्रान् । अपवाधमानः । अप । बाधमानः । प्रभञ्जन । प्र । भञ्जन । सेनाः । प्रमृणः । प्र । मृणः । युधा । जयन् । अस्माकम् । एधि । अविता । रथानाम्॥ ।

पदार्थ : हे (बृहः पते) दिव्यगुणों की विशाल सेना के अधिपति जीवात्मन् ! (रक्षोहा) पाप वा दुर्जन रूप राक्षसों का वधकर्ता तू (अमित्रान्) विघ्नों और शत्रुओं को (अपबाधमानः) तिरस्कृत करता हुआ (रथेन) शरीर-रथ से (परि दीय) चारों ओर पहुँच। (सेनाः) काम-क्रोध आदि की और दुर्जनों की सेनाओं को (प्रभञ्जन्) तोड़ता-फोड़ता हुआ, (प्रमृणः) हत्यारे दुर्विचारों वा हिंसक मनुष्यों को (युधा) आन्तरिक और बाह्य देवासुरसङ्ग्राम से (जयन्) जीतता हुआ (अस्माकम्) हम सदाचारी, धार्मिक, न्यायकारी जनों के (रथानाम्) रथों का (अविता) रक्षक एधि हो ॥१॥

भावार्थ : जीवात्मा को चाहिए कि सेनापति के समान उत्साह बटोर कर आन्तरिक तथा बाह्य शत्रुओं को खदेड़ता हुआ सद्भावों और सज्जनों की रक्षा करे ॥१॥


In Sanskrit:

ऋषि : अप्रतिरथ ऐन्द्रः | देवता : बृहस्पतिः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तत्रादौ जीवात्मानं देवासुरसंग्रामे विजयाय प्रोद्बोधयति।

पदपाठ : बृहः । पते । परि । दीय । रथेन । रक्षोहा । रक्षः । हा । अमित्रान् । अमित्रान् । अपवाधमानः । अप । बाधमानः । प्रभञ्जन । प्र । भञ्जन । सेनाः । प्रमृणः । प्र । मृणः । युधा । जयन् । अस्माकम् । एधि । अविता । रथानाम्॥ ।

पदार्थ : हे (बृहः पते) बृहत्याः दिव्यगुणसेनायाः पते जीवात्मन् ! (रक्षोहा) रक्शांसि पापानि दुष्टान् वा हन्ति यः सः, त्वम् (अमित्रान्) विघ्नान् शत्रून् वा (अपबाधमानः) तिरस्कुर्वन्, (रथेन) देहरूपेण शकटेन (परि दीय) सर्वतो गच्छ। (सेनाः) कामक्रोधादीनां दुर्जनानां वा पृतनाः (प्रभञ्जन्) प्ररुजन्, (प्रमृणः) ये मृणन्ति हिंसन्ति तान् दुर्विचारान् हिंसकजनान् वा (युधा) आभ्यन्तरेण बाह्येन च देवासुरसंग्रामेण (जयन्) पराभवन् (अस्माकम्) सदाचारिणां धार्मिकाणां न्यायकारिणां जनानाम् (रथानाम्) यानानाम् (अविता) रक्षिता (एधि) भव। [अमित्रान्, न विद्यन्ते मित्राणि येषां तान्। बहुव्रीहौ ‘नञो जरमरमित्रमृताः’ अ० ६।२।११६ इति मित्रशब्दस्याद्युदात्तत्वम्। परिदीय, दीयति गतिकर्मा, निघं० २।१४।] ॥१॥२

भावार्थ : जीवात्मा सेनापतिरिवोत्साहं सञ्चित्यान्तरान् बाह्यांश्च रिपून् विद्रावयन् सद्भावान् सज्जनांश्च प्ररक्षेत् ॥१॥

टिप्पणी:१. ऋ० १०।१०३।४; य० १७।३६; अ० १९।१३।८।२. यजुर्भाष्ये दयानन्दर्षिरिममपि मन्त्रं सेनापतिविषये व्याचष्टे।