Donation Appeal
Choose Mantra
Samveda/1858

उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनासि। उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः॥१८५८

Veda : Samveda | Mantra No : 1858

In English:

Seer : apratiratha aindraH | Devta : indraH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : uddharShaya maghavannaayudhaanyutsatvanaa.m maamakaanaa.m manaa.m si . udvRRitrahanvaajinaa.m vaajinaanyudrathaanaa.m jayataa.m yantu ghoShaaH.1858

Component Words :
ut . dRRirShaya . maghavan . aayudhaani . ut . satvaanaam . maamakaanaam . manaasi . ut . vRRitrahan . vRRitra . han . vaajinaam . vaajinaani . ut . rathaanaam . jayataam . yantu . ghoShaaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अप्रतिरथ ऐन्द्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम मन्त्र में इन्द्र जीवात्मा को प्रोद्बोधन दिया गया है।

पदपाठ : उत् । दृर्षय । मघवन् । आयुधानि । उत् । सत्वानाम् । मामकानाम् । मनासि । उत् । वृत्रहन् । वृत्र । हन् । वाजिनाम् । वाजिनानि । उत् । रथानाम् । जयताम् । यन्तु । घोषाः॥

पदार्थ : हे (मघवन्) शरीर के अधिष्ठाता ऐश्वर्यशाली जीवात्मन् ! (आयुधानि) शस्त्रास्त्रों को (उद्धर्षय) ऊपर उठाओ, (मामकानाम्) मेरे (सत्वनाम्) वीरों के (मनांसि) मनों को (उत्) ऊपर उठाओ, उत्साहित करो। हे (वृत्रहन्) पापहन्ता, विघ्नहन्ता, शत्रुहन्ता जीवात्मन् ! (वाजिनाम्) बलवान् योद्धाओं के (वाजिनानि) रण-कौशल (उद् यन्तु) ऊपर उठें, (जयताम्) विजय-लाभ करते हुए (रथानाम्) रथारोहियों के (घोषाः) विजय-घोष (उद् यन्तु) ऊपर उठें ॥१॥यहाँ वीर रस है। ‘उद्’ की आवृत्ति में लाटानुप्रास, ‘वाजिनां, वाजिना’ में यमक और यकार, नकार, मकार, तकार का अनुप्रास है ॥१॥

भावार्थ : जो कोई राजा या सेनापति शस्त्रास्त्रों को तेज करता है, अपने पक्ष के वीरों के मनों को उत्साहित करता है, विजय-दुन्दुभि बजाता है, वह सब कार्य उसके शरीर में स्थित जीवात्मा का ही होता है। इसलिए उसी को सम्बोधन किया गया है। आत्मा के उद्बोधन से ही बाह्य विजय के समान ही आन्तरिक विजय भी प्राप्त होती है ॥१॥


In Sanskrit:

ऋषि : अप्रतिरथ ऐन्द्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तत्रादाविन्द्रो जीवात्मा प्रोद्बोध्यते।

पदपाठ : उत् । दृर्षय । मघवन् । आयुधानि । उत् । सत्वानाम् । मामकानाम् । मनासि । उत् । वृत्रहन् । वृत्र । हन् । वाजिनाम् । वाजिनानि । उत् । रथानाम् । जयताम् । यन्तु । घोषाः॥

पदार्थ : हे (मघवन्) ऐश्वर्यशालिन् देहाधिष्ठातः जीवात्मन् ! (आयुधानि) शस्त्रास्त्राणि (उद्धर्षय) उत्स्फोरय, (मामकानाम्) मदीयानाम् (सत्वनाम्) वीराणाम् (मनांसि) हृदयानि (उत्) उद्धर्षय उत्स्फोरय उत्साहय। हे (वृत्रहन्) पापहन्तः विघ्नहन्तः शत्रुहन्तः आत्मन् ! (वाजिनाम्) बलवतां योद्धॄणाम् (वाजिनानि) युद्धक्रियाकौशलानि (उद् यन्तु) उद्गच्छन्तु, (जयताम्) विजयं प्राप्नुवताम् (रथानाम्) यानानाम्, लक्षणया यानारोहिणाम् (घोषाः) विजयघोषाः (उद् यन्तु) उद् गच्छन्तु ॥१॥२अत्र वीरो रसः। उद् इत्यस्यावृत्तौ लाटानुप्रासः। ‘वाजिनां, वाजिना’ इत्यत्र च यमकम्, यकारनकारमकारतकारानुप्रासाः ॥१॥

भावार्थ : योऽयं कश्चिद् राजा वा सेनापतिर्वा शस्त्रास्त्राणि तेजयति, स्वपक्षीयाणां वीराणां मनांस्युत्साहयति, विजयदुन्दुभिं वादयति, तत्सर्वं कृत्यं तद्देहस्थस्य जीवात्मन एव। अतः स एव सम्बोद्ध्यः। आत्मोद्बोधनेनैव बाह्यविजयवदाभ्यन्तरविजयोऽपि प्राप्यते ॥१॥

टिप्पणी:१. ऋ० १०।१०३।१०; य० १७।४२।२. यजुर्भाष्ये दयानन्दस्वामिना मन्त्रेऽस्मिन् सेनापतिकृत्यं वर्णितम्।