Donation Appeal
Choose Mantra
Samveda/1864

कङ्काः सुपर्णा अनु यन्त्वेनान् गृध्राणामन्नमसावस्तु सेना। मैषां मोच्यघहारश्च नेन्द्र वयास्येनाननुसंयन्तु सर्वान्॥१८६४

Veda : Samveda | Mantra No : 1864

In English:

Seer : paayurbhaaradvaajaH | Devta : indraH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : ka~NkaaH suparNaa anu yantvenaangRRidhraaNaamannamasaavastu senaa . maiShaa.m mochyaghahaarashcha nendra vayaa.m syenaananusa.myantu sarvaan.1864

Component Words :
ka~NkaaH . suparNaaH . su . parNaaH . anu . yantu . enaan . ghRRidhraaNaam . agnam . asau . astu . senaa . maa . eShaam . mochii . aghahaaraH . aghra . haaraa . cha . na . indra . vayaasi . enaan . anusa.myantu . anu . sa.myantu . sarvaan.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पायुर्भारद्वाजः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम मन्त्र में शत्रुसेना के समूलोच्छेद का विषय है।

पदपाठ : कङ्काः । सुपर्णाः । सु । पर्णाः । अनु । यन्तु । एनान् । घृध्राणाम् । अग्नम् । असौ । अस्तु । सेना । मा । एषाम् । मोची । अघहारः । अघ्र । हारा । च । न । इन्द्र । वयासि । एनान् । अनुसंयन्तु । अनु । संयन्तु । सर्वान्॥

पदार्थ : (सुपर्णाः) सुदृढ़ पङ्खोंवाली (कङ्काः) चीलें (एनान्) इन शत्रुओं का (अनुयन्तु) पीछा करें। (असौ सेना) वह शत्रु-सेना (गृध्राणाम्) गिद्धों का (अन्नम् अस्तु) भोजन बने। हे (इन्द्र) सेनापतितुल्य जीवात्मन् ! (एषाम्) इन शत्रुओं में से (अघहारः च न) पाप का भागी कोई भी (मा मोचि) जिन्दा न छूटे। (एनान् सर्वान्) इन सबका (वयांसि) माँसभक्षी पक्षी (अनु संयन्तु) पीछा करें, इन्हें खा जाएँ ॥१॥

भावार्थ : जैसे बाह्य युद्ध में मारे गये शत्रु गिद्ध आदि माँसभक्षक पक्षियों से समाप्त किये जाते हैं, वैसे ही आन्तरिक देवासुरसङ्ग्राम में जीवात्मा से मारे गये काम-क्रोध आदि शत्रुओं का नाम भी न बचे, ऐसा प्रयत्न मनुष्यों को करना चाहिए ॥१॥


In Sanskrit:

ऋषि : पायुर्भारद्वाजः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तत्रादौ शत्रुसेनायाः समूलोच्छेदविषयं प्राह।

पदपाठ : कङ्काः । सुपर्णाः । सु । पर्णाः । अनु । यन्तु । एनान् । घृध्राणाम् । अग्नम् । असौ । अस्तु । सेना । मा । एषाम् । मोची । अघहारः । अघ्र । हारा । च । न । इन्द्र । वयासि । एनान् । अनुसंयन्तु । अनु । संयन्तु । सर्वान्॥

पदार्थ : (सुपर्णाः) दृढपर्णाः (कङ्काः) चिल्लपक्षिणः (एनान्) इमान् शत्रून् (अनु यन्तु) अनुगच्छन्तु। (असौ सेना) शत्रूणां सा चमूः, (गृध्राणाम्) एतन्नाम्नां पक्षिणाम् (अन्नम् अस्तु) भोजनं भवतु। हे (इन्द्र) सेनापतिरिव वीर जीवात्मन् ! (एषाम्) शत्रूणाम् (अघहारः च न) पापहारकः कश्चिदपि (मा मोचि) न मुच्यताम्। (एनान् सर्वान्) इमान् निःशेषानपि (वयांसि) क्रव्यादाः पक्षिणः (अनु संयन्तु) अनुप्राप्नुवन्तु भक्षयन्त्वित्यर्थः ॥१॥

भावार्थ : यथा बाह्ये रणे मारिताः शत्रवो गृध्रादिभिर्मांसभक्षकैः पक्षिभिः निःशेषाः क्रियन्ते तथैवाभ्यन्तरे देवासुरसंग्रामे जीवात्मना हतानां कामक्रोधादीनां सपत्नानां यथा नामापि च शिष्येत तथा मनुष्यैः प्रयतनीयम् ॥१॥

टिप्पणी:१. आद्ययोर्द्वयोर्ऋचोर्ऋषिर्वैदिकयन्त्रालयमुद्रिते स्वाध्याययमण्डल- मुद्रिते च सामवेदे न प्रदत्तः। १. अप्रतिरथ ऋषिः पायुर्वा भारद्वाजः। २. अप्रतिरथ ऋषिः अग्निर्वा, ३. अप्रतिरथ ऋषिः पायुर्भारद्वाजः—इति सामश्रमिसम्पादिते सायणभाष्ये।