Donation Appeal
Choose Mantra
Samveda/1866

यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव। तत्र नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु (या)।। [धा. । उ नास्ति । स्व. ।]॥१८६६

Veda : Samveda | Mantra No : 1866

In English:

Seer : paayurbhaaradvaajaH | Devta : sa.mgraamashiShaH | Metre : pa.mktiH | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : yatra baaNaaH sampatanti kumaaraa vishikhaa iva . tatraa no brahmaNaspatiraditiH sharma yachChatu vishvaahaa sharma yachChatu.1866

Component Words :
yatra . vaaNaaH . sa.mpatanti . sam . patanti . kumaaraaH . vishikhaaH . vi . shikhaaH . iva . tatra . naH . brahmaNaH . patiH . aditiH . a . ditiH . sharma . yachChatu . vishvaahaa . sharma . yachChatu.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पायुर्भारद्वाजः | देवता : संग्रामशिषः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अगले मन्त्र में युद्ध में विजय की प्रार्थना है।

पदपाठ : यत्र । वाणाः । संपतन्ति । सम् । पतन्ति । कुमाराः । विशिखाः । वि । शिखाः । इव । तत्र । नः । ब्रह्मणः । पतिः । अदितिः । अ । दितिः । शर्म । यच्छतु । विश्वाहा । शर्म । यच्छतु॥

पदार्थ : (यत्र) जिस समराङ्गण में (बाणाः) बाण आदि अस्त्र (सम्पतन्ति) गिरते हैं, (विशिखाः कुमाराः इव) जैसे चूड़ाकर्म संस्कार कराये हुए शिखा-रहित बालक चलने का अभ्यास करते हुए पग-पग पर गिरते हैं, (तत्र) उस समराङ्गण में (ब्रह्मणः पतिः) ज्ञान का रक्षक जीवात्मा और महान् राष्ट्र का रक्षक सेनापति तथा (अदितिः) कुतर्कों से खण्डित न होनेवाली बुद्धि और राष्ट्रभूमि (नः) हमें (शर्म) कल्याण (यच्छतु) प्रदान करे, (विश्वाहा) सदा (शर्म) कल्याण (यच्छतु) प्रदान करे। [निरुक्त्त (१०।४०) में कहा गया है कि किसी वाक्य को दोहराने में बहुत सा चमत्कारिक अर्थ प्रकट होता है। जैसे-‘अहो, दर्शनीय है, अहो दर्शनीय है’, इस वाक्य में। उसी के अनुसार यहाँ ‘शर्म यच्छतु’ वाक्य को दुहराने में बहुत-सा अर्थ समाविष्ट है।] ॥३॥इस मन्त्र में उपमालङ्कार है ॥३॥

भावार्थ : बाह्य सङ्ग्राम में सेनापति प्रतिपक्षी योद्धाओं को तेज बाणों से काट कर अपने पक्षवालों जैसे को सुख देवे, वैसे ही आध्यात्मिक देवासुरसङ्ग्राम में जीवात्मा काम-क्रोध आदि रिपुओं का छेदन-भेदन करके मनोभूमि को शत्रु-रहित करे ॥३॥


In Sanskrit:

ऋषि : पायुर्भारद्वाजः | देवता : संग्रामशिषः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अथ युद्धे विजयः प्रार्थ्यते।

पदपाठ : यत्र । वाणाः । संपतन्ति । सम् । पतन्ति । कुमाराः । विशिखाः । वि । शिखाः । इव । तत्र । नः । ब्रह्मणः । पतिः । अदितिः । अ । दितिः । शर्म । यच्छतु । विश्वाहा । शर्म । यच्छतु॥

पदार्थ : (यत्र) यस्मिन् समराङ्गणे (बाणाः) शराः, शरादीन्यस्त्राणि (संपतन्ति) संपातं कुर्वन्ति, (विशिखाः कुमाराः इव) यथा कृतचूडाकर्माणः शिखारहिताः बालाः पदनिक्षेपाभ्यासं कुर्वन्तः पदे पदे पतन्ति, (तत्र) तस्मिन् समराङ्गणे (ब्रह्मणः पतिः) ज्ञानस्य रक्षको जीवात्मा, बृहतो राष्ट्रस्य रक्षकः सेनापतिर्वा, (अदितिः) कुतर्कैरखण्डनीया बुद्धिः राष्ट्रभूमिर्वा (नः) अस्मभ्यम् (शर्म) कल्याणम् (यच्छतु) ददातु, (विश्वाहा) सर्वदा (शर्म) कल्याणम् (यच्छतु) ददातु। [अभ्यासे भूयांसमर्थं मन्यन्ते, यथाहो दर्शनीयाहो दर्शनीयेति (निरु० १०।४०) न्यायेनात्र पुनरुक्तौ भूयानर्थः समाविष्टः] ॥३॥२अत्रोपमालङ्कारः ॥३॥

भावार्थ : बाह्ये संग्रामे सेनापतिः प्रतिपक्षिणो भटान् तीक्ष्णैः शरैश्छित्वा स्वपक्षीयेभ्यः सुखं प्रयच्छेत्। तथैवाध्यात्मिके देवासुरसंग्रामे जीवात्मा कामक्रोधादिरिपूंश्छित्त्वा भित्त्वा मनोभूमिं निःसपत्नां कुर्यात् ॥३॥

टिप्पणी:१. ऋ० ६।७५।१७ ‘तत्रा॑’ इति भेदः; य० १७।४८, ‘तन्न इन्द्रो॒ बृह॒स्पति॒रदि॑तिः॒’ इति भेदः।२. दयानन्दर्षिर्मन्त्रमिममृग्भाष्ये यजुर्भाष्ये च युद्धनीतिविषये व्याचष्टे।