Donation Appeal
Choose Mantra
Samveda/1867

वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज। वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः॥१८६७

Veda : Samveda | Mantra No : 1867

In English:

Seer : j~naaso bhaaradvaajaH | Devta : indraH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : vi rakSho vi mRRidho jahi vi vRRitrasya hanuu ruja . vi manyumindra vRRitrahannamitrasyaabhidaasataH.1867

Component Words :
vi . rakShaH . vi . mRRidhaH . jahi . vi . vRRitrasya . hanaiti . ruja . vi . manyum . indra . vRRitrahan . vRRitra . han . amitrasya . a . mitrasya . abhitradaasataH . abhi . daasataH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : ज्ञासो भारद्वाजः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : प्रथम मन्त्र में जीवात्मा और सेनापति को उद्बोधन देते हैं।

पदपाठ : वि । रक्षः । वि । मृधः । जहि । वि । वृत्रस्य । हनइति । रुज । वि । मन्युम् । इन्द्र । वृत्रहन् । वृत्र । हन् । अमित्रस्य । अ । मित्रस्य । अभित्रदासतः । अभि । दासतः॥

पदार्थ : हे (वृत्रहन् इन्द्र) पापहन्ता जीवात्मन् और शत्रुहन्ता सेनापति !तुम (रक्षः) राक्षसी स्वभाव को वा राक्षसी स्वभाववाले दुर्जन को (विजहि) विनष्ट करो, (मृधः) सङ्ग्रामकारी काम-क्रोध आदियों को वा हिंसक मानवी शत्रुओं को (विजहि) विनष्ट करो, (वृत्रस्य) पुण्य पर पर्दा डालनेवाले पाप वा पापी के (हनू) आक्रमण और बचाव के उपायों को वा जबड़ों को (विरुज) चूर-चूर कर दो। (अभिदासतः) दंशन-छेदन-भेदन करनेवाले (अमित्रस्य) शत्रु के (मन्युम्) प्रदीप्त-प्रभाव को वा क्रोध को (वि) विध्वस्त कर दो ॥१॥

भावार्थ : जैसे राष्ट्र में सेनापति संहारकारी शत्रुओं का मर्दन करता है, वैसे ही शरीर में जीवात्मा राक्षसी स्वभाव को, हिंसक काम-क्रोध आदियों को, धर्म पर पर्दा डालनेवाले पाप को और बिच्छू के समान काटनेवाली कुटिलता को विध्वस्त करे ॥१॥


In Sanskrit:

ऋषि : ज्ञासो भारद्वाजः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : तत्रादौ जीवात्मानं सेनापतिं चोद्बोधयति।

पदपाठ : वि । रक्षः । वि । मृधः । जहि । वि । वृत्रस्य । हनइति । रुज । वि । मन्युम् । इन्द्र । वृत्रहन् । वृत्र । हन् । अमित्रस्य । अ । मित्रस्य । अभित्रदासतः । अभि । दासतः॥

पदार्थ : हे (वृत्रहन् इन्द्र) पापहन्तः जीवात्मन् शत्रुहन्तः सेनापते वा ! त्वम् (रक्षः) राक्षसं स्वभावं दुर्जनं वा (विजहि) विनाशय, (मृधः) संग्रामकारिणः कामक्रोधादीन्, हिंसकान् मानवान् रिपून् वा (विजहि) विनाशय, (वृत्रस्य) पुण्याच्छादकस्य पापस्य पापिनो वा (हनू) आक्रामकनिरोधकोपायौ जम्भौ वा (विरुज) विभङ्ग्धि। अभिदासतः दंशनं छेदनं भेदनं वा कुर्वतः (अमित्रस्य) शत्रोः। [अभिदासतः, दस दंशनदर्शनयोः चुरादिः, णिगर्भः शतृप्रयोगः।] (मन्युम्) दीप्तं प्रभावं क्रोधं वा (वि) विजहि विध्वंसय ॥१॥

भावार्थ : यथा राष्ट्रे सेनापतिः संहारकारिणः शत्रून् मृद्नाति तथैव देहे जीवात्मा राक्षसं स्वभावं, हिंसकान् कामक्रोधादीन्, धर्माच्छादकं पापं, वृश्चिकवद् दंशकं कौटिल्यं च विहन्यात् ॥१॥

टिप्पणी:१. ऋ० १०।१५२।३; अथ० १।२१।३।