Donation Appeal
Choose Mantra
Samveda/1871

अन्धा अमित्रा भवताशीर्षाणोऽहय इव। तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम्॥१८७१

Veda : Samveda | Mantra No : 1871

In English:

Seer : j~naaso bhaaradvaajaH | Devta : sa.mgraamashiShaH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : andhaa amitraa bhavataashiirShaaNo.ahaya iva . teShaa.m vo agninunnaanaamindro hantu vara.mvaram.1871

Component Words :
andhaaH . amitraaH . a . mitraaH . bhavat . ashiirShaaNaH . a . shiirShaaNaH . ahayaH . iva . teShaam . vaH . agninunnaanaam . agni . nunnaanaam . indraH . hantu . vara.mvaram . varam . varam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : ज्ञासो भारद्वाजः | देवता : संग्रामशिषः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में शत्रुओं को भर्त्सना दी जा रही है।

पदपाठ : अन्धाः । अमित्राः । अ । मित्राः । भवत् । अशीर्षाणः । अ । शीर्षाणः । अहयः । इव । तेषाम् । वः । अग्निनुन्नानाम् । अग्नि । नुन्नानाम् । इन्द्रः । हन्तु । वरंवरम् । वरम् । वरम्॥

पदार्थ : हे (अमित्राः) आन्तरिक और बाह्य शत्रुओ ! तुम (अन्धाः) अन्धे और (अशीर्षाणः अहयः इव) फन-कटे साँपों के समान प्रभाव-रहित (भवत) हो जाओ। (अग्निनुन्नानां तेषां वः) अग्नि के समान ज्वलन्त दृढ सङ्कल्प से दूर किये हुए उन तुम शत्रुओं में से (वरं-वरम्) प्रधान-प्रधान को चुन-चुन कर (इन्द्रः) हमारा अन्तरात्मा (हन्तु) विनष्ट कर दे ॥२॥यहाँ उपमालङ्कार है ॥२॥

भावार्थ : भयङ्कर फटाटोप दिखानेवाले विषधर भी फन कट जाने पर कुछ भी कर सकने में असमर्थ हो जाते हैं। वैसे ही प्रबल सङ्कल्प से जिनका बल हर लिया गया है, ऐसे आन्तरिक और बाह्य सब शत्रु निष्क्रिय और मृत हो जाएँ ॥२॥


In Sanskrit:

ऋषि : ज्ञासो भारद्वाजः | देवता : संग्रामशिषः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथामित्रान् भर्त्सयति।

पदपाठ : अन्धाः । अमित्राः । अ । मित्राः । भवत् । अशीर्षाणः । अ । शीर्षाणः । अहयः । इव । तेषाम् । वः । अग्निनुन्नानाम् । अग्नि । नुन्नानाम् । इन्द्रः । हन्तु । वरंवरम् । वरम् । वरम्॥

पदार्थ : हे (अमित्राः) आन्तरा बाह्याश्च रिपवः ! यूयम् (अन्धाः) दर्शनासमर्थाः (अशीर्षाणः अहयः इव) छिन्नफणाः सर्पा इव च प्रभावहीनाः (भवत) जायध्वम्। (अग्निनुन्नानां तेषां वाः) अग्निवत् प्रोज्ज्वलेन दृढसंकल्पेन दूरं प्रेरितानां तेषां युष्माकम् (वरं-वरम्) प्रधानं प्रधानम् अवचित्य (इन्द्रः) अन्तरात्मा (हन्तु) विनाशयतु ॥२॥अत्रोपमालङ्कारः ॥२॥

भावार्थ : भयङ्करं फटाटोपं दर्शयन्तो विषधरा अपि छिन्नशिरस्काः सन्तो यथाऽकिञ्चित्करा भवन्ति तथैव प्रबलसंकल्पेन हृतबला आभ्यन्तरा बाह्याश्च सर्वे सपत्ना निष्क्रिया मृताश्च जायन्ताम् ॥२॥