Donation Appeal
Choose Mantra
Samveda/1872

यो नः स्वोऽरणो यश्च निष्ठ्यो जिघासति। देवास्त सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तर शर्म वर्म ममान्तरम् (वी)।। [धा. । उ नास्ति । स्व. ।]॥१८७२

Veda : Samveda | Mantra No : 1872

In English:

Seer : j~naaso bhaaradvaajaH | Devta : sa.mgraamashiShaH | Metre : pa.mktiH | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : yo naH svo.araNo yashcha niShTyo jighaa.m sati . devaasta.m sarve dhuurvantu brahma varma mamaantara.m sharma varma mamaantaram.1872

Component Words :
yaH . naH . svaH . araNaH . yaH . cha . niShTayaH . jighaasati . devaaH . tam . sarve . dhuurvantu . brahma . varma . mama . antaram . sharma . varma . mama . antaram.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : ज्ञासो भारद्वाजः | देवता : संग्रामशिषः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अगले मन्त्र में वधेच्छु के विनाश का उपाय दर्शाते हैं।

पदपाठ : यः । नः । स्वः । अरणः । यः । च । निष्टयः । जिघासति । देवाः । तम् । सर्वे । धूर्वन्तु । ब्रह्म । वर्म । मम । अन्तरम् । शर्म । वर्म । मम । अन्तरम्॥

पदार्थ : (यः) जो (नः) हमें (स्वः) अपना दुर्भाव, (अरणः) पराया दुर्भाव, (यः च) और जो (निष्ठ्यः) शत्रु का दुर्भाव (जिघांसति) नष्ट करना चाहता है, (तम्) उस काम-क्रोध आदि दुर्भाव का (सर्वे) सब (देवाः) दिव्यगुण वा सदाचारी विद्वान् जन (धूर्वन्तु) वध कर दें। (ब्रह्म) महान् जगदीश्वर (मम) मेरा (अन्तरम्) आन्तरिक (वर्म) कवच अर्थात् रक्षा-साधन हो जाए, (शर्म) जगदीश की शरण (मम) मेरा (अन्तरम्) आन्तरिक (वर्म) कवच अर्थात् रक्षा-साधन हो जाए ॥३॥                    

भावार्थ : कभी मनुष्य निज मन से उत्पन्न पाप में प्रवृत्त होता है और कभी परिचित जन से प्रेरित वा शत्रु से प्रेरित पाप में लिप्त होता है। दिव्य विचारों से, विद्वानों के सङ्ग से और परमेश्वर के ध्यान-चिन्तन से उन पापों को नष्ट करके वह निष्पाप और सच्चरित्र हो सकता है ॥३॥


In Sanskrit:

ऋषि : ज्ञासो भारद्वाजः | देवता : संग्रामशिषः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अथ जिघांसोर्विनाशोपायं दर्शयति।

पदपाठ : यः । नः । स्वः । अरणः । यः । च । निष्टयः । जिघासति । देवाः । तम् । सर्वे । धूर्वन्तु । ब्रह्म । वर्म । मम । अन्तरम् । शर्म । वर्म । मम । अन्तरम्॥

पदार्थ : (यः नः) अस्मान् (स्वः) स्वकीयो दुर्भावः, (अरणः) परकीयो दुर्भावः। [अरणः अपार्णो भवति। निरु० ३।२।] (यः च निष्ठ्यः) शत्रोः दुर्भावः (जिघांसति) हन्तुमिच्छति, (तम्) कामक्रोधादिकं दुर्भावम् (सर्वे) समस्ताः (देवाः) दिव्यगुणाः, सदाचारिणो विद्वांसो जना वा (धूर्वन्तु) हिंसन्तु। [धुर्वी हिंसार्थः, भ्वादिः।] (ब्रह्म) महान् जगदीश्वरः (मम) मदीयम् (अन्तरम्) मध्ये भवम् (वर्म) कवचम् रक्षासाधनम् अस्तु, (शर्म) जगदीशशरणम् (मम) मदीयम् (अन्तरम्) मध्ये भवम् (वर्म) कवचम् रक्षासाधनम् अस्तु ॥३॥२

भावार्थ : कदाचिन्मनुष्यः स्वमनोभवे पापे प्रवर्तते कदाचिच्च परिचितजनप्रेरिते शत्रुप्रेरिते वा पापे लिप्यते। दिव्यविचारैर्विद्वत्सङ्गेन परमेश्वरानुध्यानेन च तानि पापानि विनाश्य स निष्पापः सच्चरित्रश्च भवितुं शक्नोति ॥३॥

टिप्पणी:१. ऋ० ६।७५।१९, ‘शर्म वर्म ममान्तरम्’ इति नास्ति। ‘निष्ठ्यो’ इत्यत्र ‘निष्ट्यो’ इति च भेदः।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सेनाध्यक्षाः संग्रामे किं कुर्युरिति विषये व्याख्यातः।