Donation Appeal
Choose Mantra
Atharvaveda / 7 / 100 / 1

प॒र्याव॑र्ते दुः॒ष्वप्न्या॑त्पा॒पात्स्वप्न्या॒दभू॑त्याः। ब्रह्मा॒हमन्त॑रं कृण्वे॒ परा॒ स्वप्न॑मुखाः॒ शुचः॑ ॥1॥

Veda : Atharvaveda | Kand : 7 | Sukta : 100 | Paryay : | Mantra No : 1

In English:

Seer : yamaH | Devta : duHShvapnanaashanam | Metre : anuShTup | Tone :

Subject : English Translation will be uploaded as and when ready.

Verse : paryaavarte duHShvapnyaatpaapaatsvapnyaadabhuutyaaH. brahmaahamantara.m kRRiNve paraa svapnamukhaaH shuchaH .1.

Component Words : pari.aaavarte . duH.asvapnyaat . paapaat . svapnyaat . abhuutyaaH . brahma . aham . antaram . kRRiNve . paraa . svapna.amukhaaH . shuchaH .105.1.

Word Meaning :

Verse Meaning :

Purport :


In Hindi:

ऋषि : यमः | देवता : दुःष्वप्ननाशनम् | छन्द : अनुष्टुप् | स्वर :

विषय : कुविचार के हटाने का उपदेश।

पदपाठ : प॒रि॒ऽआव॑र्ते । दु॒:ऽस्वप्न्या॑त् । पा॒पात् । स्वप्न्या॑त् । अभू॑त्या: । ब्रह्म॑ । अ॒हम् । अन्त॑रम् । कृ॒ण्वे॒ । परा॒ । स्वप्न॑ऽमुखा: । शुच॑: ॥१०५.१॥

पदार्थ : (दुःष्वप्न्यात्) बुरी निद्रा में उठे हुए और (स्वप्न्यात्) स्वप्न में उठे हुए (पापात्) पाप से [प्राप्त] (अभूत्याः) अनैश्वर्यता [निर्धनता] से (पर्यावर्ते) मैं अलग हटता हूँ। (अहम्) मैं (ब्रह्म) ब्रह्म [ईश्वर] को [अपने] (अन्तरम्) भीतर, और (स्वप्नमुखाः) स्वप्न के कारण से होनेवाले (शुचः) शोकों को (परा) दूर (कृण्वे) करता हूँ ॥१॥"

भावार्थ :

टिप्पणी :१−(पर्यावर्ते) पृथग् भवामि (दुःष्वप्न्यात्) अ० ४।९।६। दुर् दुष्टेषु स्वप्नेषु भवात् (पापात्) अ० २।१२।५। पालकात् (स्वप्न्यात्) स्वप्नप्रभवात् (अभूत्याः) अनैश्वर्यत्वात्। निर्धनत्वात् (ब्रह्म) ईश्वरम् (अहम्) मनुष्यः (अन्तरम्) मध्ये। आत्मनि (कृण्वे) करोमि (परा) दूरे (स्वप्नमुखाः) स्वप्नप्रधानाः (शुचः) शोकान् ॥