Donation Appeal
Choose Mantra
Samveda/538

साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः। हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी॥५३८

Veda : Samveda | Mantra No : 538

In English:

Seer : nodhaa gautamaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : saakamukSho marjayanta svasaaro dasha dhiirasya dhiitayo dhanutriiH . hariH paryadravajjaaH suuryasya droNa.m nanakShe atyo na vaajii.538

Component Words :
saakamukShaH.saakam.ukShaH. marjayanta. svasaaraH. dasha. dhiirasya .dhiitayaH . dhanutriiH. hariH . pari. adravat. jaaH. suuryasya.su.uuryasya. droNa.m. nanakShe. atyaH. na. vaajii..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नोधा गौतमः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में यह वर्णित है कि कब जीवात्मा परमात्मा को प्राप्त करता है।

पदपाठ : साकमुक्षः।साकम्।उक्षः। मर्जयन्त। स्वसारः। दश। धीरस्य ।धीतयः । धनुत्रीः। हरिः । परि। अद्रवत्। जाः। सूर्यस्य।सु।ऊर्यस्य। द्रोणं। ननक्षे। अत्यः। न। वाजी।६।

पदार्थ : प्रथम—सोम ओषधि के पक्ष में। (धीरस्य) बुद्धिमान् यजमान के (साकमुक्षः) साथ मिलकर सोमरस को निचोड़नेवाली, (धनुत्रीः) प्रेरक, (दश) दस (धीतयः) अंगुलियाँ जब सोमरस को (मर्जयन्ति) शुद्ध करती हैं, तब (सूर्यस्य) सूर्य का (जाः) पुत्र (हरिः) हरे रंग का सोमरस (पर्यद्रवत्) चारों ओर फैल जाता है। (न) जैसे (वाजी) वेगवान् (अत्यः) घोड़ा (द्रोणम्) लकड़ी से बने रथ को (ननक्षे) व्याप्त करता है अर्थात् रथ में नियुक्त होता है, वैसे ही सोमरस (द्रोणम्) द्रोणकलश में (ननक्षे) व्याप्त होता है ॥द्वितीय—परमात्मा के पक्ष में। (धीरस्य) ध्यान में स्थित योगी की (साकमुक्षः) साथ मिलकर ज्ञानों और कर्मों से सींचनेवाली, (स्वसारः) बहिनों के समान परस्पर सहायता करनेवाली, (धनुत्रीः) प्रेरक (दश) दस (धीतयः) यम-नियम-भावनाएँ, जब (मर्जयन्त) आत्मा को शुद्ध करती हैं, तब (सूर्यस्य) परमात्मा का (जाः) पुत्र (हरिः) उन्नति के मार्ग पर जानेवाला आत्मा (पर्यद्रवत्) क्रियाशील हो जाता है, और (न) जैसे (वाजी) वेगवान् (अत्यः) घोड़ा (द्रोणम्) लकड़ी से बने रथ को (ननक्षे) प्राप्त करता है, अर्थात् उसमें जुड़ता है, वैसे ही वह आत्मा (द्रोणम्) क्रियाशील परमात्मा-रूप द्रोणकलश को (ननक्षे) प्राप्त कर लेता है ॥६॥इस मन्त्र में श्लेषालङ्कार है। ‘द्रोणं ननक्षे अत्यो न वाजी’ में श्लिष्टोपमा है। सकार-धकार-नकार तथा रेफ की अनेक बार आवृत्ति में वृत्त्यनुप्रास है ॥६॥

भावार्थ : अंगुलियों से परिशुद्ध सोमरस जैसे द्रोणकलश को प्राप्त करता है, वैसे ही यम-नियम की भावनाओं से परिशुद्ध हुआ जीवात्मा परमात्मा को प्राप्त करता है ॥६॥


In Sanskrit:

ऋषि : नोधा गौतमः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ कदा जीवात्मा परमात्मानं प्राप्नोतीत्याह।

पदपाठ : साकमुक्षः।साकम्।उक्षः। मर्जयन्त। स्वसारः। दश। धीरस्य ।धीतयः । धनुत्रीः। हरिः । परि। अद्रवत्। जाः। सूर्यस्य।सु।ऊर्यस्य। द्रोणं। ननक्षे। अत्यः। न। वाजी।६।

पदार्थ : प्रथमः—सोमौषधिपरः। (धीरस्य) धीमतो यागकर्तुः (साकमुक्षः) साकं सह मिलित्वा उक्षन्ति सिञ्चन्ति निश्च्योतयन्ति सोमरसं यास्ताः (स्वसारः) भगिन्यः, भगिनीवत् सह मिलिताः, (धनुत्रीः२) धनुत्र्यः प्रेरयित्र्यः। धिन्वन्ति प्रीणयन्ति यास्ताः। धिवि प्रीणने, जसि पूर्वसवर्णदीर्घः। (दश) दशसंख्यकाः (धीतयः) अङ्गुलयः। स्वसारः, धीतयः इत्युभयमपि अङ्गुलिनामसु पठितम्। निघं० २।५। यदा सोमम् (मर्जयन्त) शोधयन्ति। मृजू शौचालङ्कारयो चुरादिः। लडर्थे लङ्। अमार्जयन्त इति प्राप्ते अडागमाभावश्छान्दसः, वृद्धिस्थाने गुणश्च। तदा (सूर्यस्य) आदित्यस्य (जाः३) अपत्यम्। जाः इत्यपत्यनाम। निघं० २।२। (हरिः) हतिवर्णः सोमरसः। हरिः सोमो हरितवर्णः इति निरुक्तम् ४।१९। (पर्यद्रवत्) परितो विस्तीर्यते। किञ्च (वाजी) वेगवान् (अत्यः न) अश्वो यथा। अत्यः, वाजी इत्युभयमपि अश्वनामसु पठितम्। निघं० १।१४। अत्र वाजी इति अत्यः इत्यस्य विशेषणत्वेन प्रयुक्तः सन् योगार्थं प्रयच्छति। यः अतति सततं व्याप्नोति अध्वानं सोऽत्यः। अत सातत्यगमने। (द्रोणम्) द्रुमयं रथम्। द्रोणं द्रुममयं भवति इति निरुक्तम् ५।२६। (ननक्षे) व्याप्नोति, तत्र युज्यते, तथैव सोमरसः (द्रोणम्) द्रोणकलशम् (ननक्षे) व्याप्नोति। नक्षतिर्व्याप्तिकर्मा। निघं० २।१८ ॥अथ द्वितीयः—परमात्मपरः। (धीरस्य) ध्यानस्थस्य योगिनः (साकमुक्षः) साकं सह मिलित्वा उक्षन्ति सिञ्चन्ति ज्ञानैः कर्मभिश्च यास्ताः, (स्वसारः) भगिनीवत् परस्परं सहकारिण्यः, (धनुत्रीः) धनुत्र्यः प्रेरयित्र्यः (दश) दशसंख्यकाः (धीतयः) यम-नियम-भावनाः, यदा (मर्जयन्त) जीवात्मानं शोधयन्ति, तदा (सूर्यस्य) परमात्मनः (जाः) पुत्रः (हरिः) उन्नतिपथे यः ह्रियते स जीवात्मा (पर्यद्रवत्) परिद्रवति, समन्ततः क्रियाशीलो भवति। किञ्च (वाजी) वेगवान् (अत्यः न) अश्वो यथा (द्रोणम्) द्रुमयं रथम् (ननक्षे) प्राप्नोति, तत्र युज्यते इत्यर्थः, तथैव स जीवात्मा (द्रोणम्) क्रियाशीलं परमात्मानम्। गत्यर्थाद् द्रवतेः ‘कृवृजृसि’ उ० ३।१० इति नः प्रत्ययः। (ननक्षे) प्राप्नोति ॥६॥अत्र श्लेषालङ्कारः। ‘द्रोणं ननक्षे अत्यो न वाजी’ इत्यत्र श्लिष्टोपमा। सकार-धकार-नकार-रेफाणामसकृदावर्तनाद् वृत्त्यनुप्रासः ॥६॥

भावार्थ : दशाङ्गुलिभिः परिशोधितः सोमरसो यथा द्रोणकलशं व्याप्नोति तथैव यमनियमभावनाभिः परिशोधितो जीवात्मा परमात्मानं प्राप्नोति ॥६॥

टिप्पणी:१. ऋ० ९।९३।१, साम० १४१८।२. धनुत्रीः धनुः त्रायन्त्यः—इति वि०। धिनोतेर्धनुत्र्यः प्रीणयित्र्यः धन्वतेर्वा गतिकर्मणः, प्राप्नुवन्त्यः प्राप्तव्यानि—इति भ०।३. जाः जनयिता सूर्यस्य। जन जनने इत्यस्माद् धातोर्विटि प्रत्यये ‘विड्वनोरनुनासिकस्यात्’ इति आकारः। जनिताग्नेर्जनिता सूर्यस्य (ऋ० ६।९६।५) इति च भवति—इति भ०।