Donation Appeal
Choose Mantra
Samveda/1674

अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे। पृथिव्या अधि सानवि (ठू)।। [धा. । उ । स्व. ।]॥१६७४

Veda : Samveda | Mantra No : 1674

In English:

Seer : medhaatithiH kaaNvaH | Devta : devaa vaa | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : ato devaa avantu no yato viShNurvichakrame . pRRithivyaa adhi saanavi.1674

Component Words :
ataH . devaaH . avantu . naH . yataH . viShNuH . vichakrame . vi . chakrame . pRRithivyaaH . adhi . saanavi.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथिः काण्वः | देवता : देवा वा | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में जगदीश्वर का शरीर में व्याप्त होना वर्णित है।

पदपाठ : अतः । देवाः । अवन्तु । नः । यतः । विष्णुः । विचक्रमे । वि । चक्रमे । पृथिव्याः । अधि । सानवि॥

पदार्थ : (यतः) क्योंकि (विष्णुः) व्यापक जगदीश्वर (पृथिव्याः) पार्थिव शरीर के (सानवि अधि) उच्च प्रदेश मस्तिष्क में (विचक्रमे) व्याप्त है, (अतः) इसी कारण (देवाः) विद्वान्, जन, उसकी कृपा से मस्तिष्क द्वारा ज्ञान पाकर (नः) हमारी (अवन्तु) रक्षा करें ॥६॥

भावार्थ : परमेश्वर ही शरीर के मस्तिष्क आदि अङ्गों में स्थित हुआ उनके द्वारा सब ज्ञान-ग्रहण आदि करवाता है ॥६॥


In Sanskrit:

ऋषि : मेधातिथिः काण्वः | देवता : देवा वा | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ जगदीश्वरस्य शरीरव्यापित्वमाह।

पदपाठ : अतः । देवाः । अवन्तु । नः । यतः । विष्णुः । विचक्रमे । वि । चक्रमे । पृथिव्याः । अधि । सानवि॥

पदार्थ : (यतः) यस्मात् (विष्णुः) व्यापको जगदीश्वरः (पृथिव्याः) पार्थिवायाः तन्वाः (सानवि अधि) उच्चप्रदेशे मस्तिष्के(विचक्रमे) व्याप्तोऽस्ति, (अतः) अस्मादेव कारणात् (देवाः) विद्वांसो जनास्तत्कृपया मस्तिष्कात् ज्ञानं प्राप्य (नः) अस्मान्(अवन्तु) रक्षन्तु ॥६॥२

भावार्थ : परमेश्वर एव शरीरस्य मस्तिष्कादिष्वङ्गेषु स्थितस्तैः सर्वं ज्ञानग्रहणादिकं कारयति ॥६॥

टिप्पणी:१. ऋ० १।२२।१६, ‘पृथि॒व्याः स॒प्त धाम॑भिः’ इति तृतीयः पादः।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं पृथिव्यादीनां रचको धारकश्च परमेश्वर एवास्तीति विषये व्याचष्टे।