Donation Appeal
Choose Mantra
Samveda/1602

गाव उप वदावटे महि यज्ञस्य रप्सुदा। उभा कर्णा हिरण्यया॥१६०२

Veda : Samveda | Mantra No : 1602

In English:

Seer : haryataH praagaathaH | Devta : agniH harviiShi vaa | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : gaava upa vadaavaTe mahi yaj~nasya rapsudaa . ubhaa karNaa hiraNyayaa.1602

Component Words :
gaavaH . upa . vada . avaTe . mahiiiti . yaj~nasya . rapsudaa . rapsu . daa . ubhaa . karNaa . hiraNyayaa. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : हर्यतः प्रागाथः | देवता : अग्निः हर्वीषि वा | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ११७ क्रमाङ्क पर पहले की जा चुकी है। यहाँ अन्य व्याख्या देते हैं।

पदपाठ : गावः । उप । वद । अवटे । महीइति । यज्ञस्य । रप्सुदा । रप्सु । दा । उभा । कर्णा । हिरण्यया॥ ।

पदार्थ : हे मानव ! उपासना-यज्ञ में तू (अवटे) आनन्द-रसों के कूप अग्नि परमेश्वर के विषय में (गावः) वेद-वाणियों को (उपवद) समीपता के साथ उच्चारण कर। (मही) महान् द्यावापृथिवी(यज्ञस्य) पूजनीय परमात्मा की (रप्सु-दा) कीर्ति गान करनेवाली हैं, (उभा) जो दोनों (कर्णा) विविध ऐश्वर्यों को बिखेरनेवाली तथा (हिरण्यया) ज्योतिर्मय हैं ॥१॥

भावार्थ : ऐश्वर्यों से परिपूर्ण देदीप्यमान द्यु-लोक और पृथिवी-लोक जगदीश्वर की ही महिमा का गान करते हैं ॥१॥


In Sanskrit:

ऋषि : हर्यतः प्रागाथः | देवता : अग्निः हर्वीषि वा | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ११७ क्रमाङ्के व्याख्यातपूर्वा। अत्र प्रकारान्तरेण व्याख्यायते।

पदपाठ : गावः । उप । वद । अवटे । महीइति । यज्ञस्य । रप्सुदा । रप्सु । दा । उभा । कर्णा । हिरण्यया॥ ।

पदार्थ : हे मानव ! उपासनायज्ञे त्वम् (अवटे) आनन्दरसानां कूपे अग्नौ परमेश्वरे, तादृशं परमेश्वरमधिकृत्येत्यर्थः (गावः) गाः वेदवाचः।[छन्दसि सर्वेषां विधीनां विकल्पनादत्र ‘औतोम्शसोः’ इति न प्रवर्तते।] (उपवद) सामीप्येन उच्चारय। (मही) मह्यौ द्यावापृथिव्यौ (यज्ञस्य) पूजनीयस्य परमात्मनः। [इज्यते पूज्यते इति यज्ञः परमेश्वरः।] (रप्सु-दा) रप्सु-दे, कीर्तिगायिके स्तः, ये(उभा) उभे, (कर्णा) कर्णे विविधैश्वर्याणां विक्षेपिके। [कॄ विक्षेपे धातोः ‘कॄवॄजॄसिद्रूपन्यनिस्वपिभ्यो नित्। उ० ३।१०’ इति नक् प्रत्ययः, तस्य च नित्त्वादाद्युदात्तत्वम्।] (हिरण्यया) हिरण्ये ज्योतिर्मये स्तः। [रप्सुदा, उभा, कर्णा, हिरण्यया इति सर्वत्र स्त्रियां प्रथमाद्विवचनस्य ‘सुपां सुलुक्०’ ७।१।३९ इत्याकारः] ॥१॥२

भावार्थ : ऐश्वर्यपूर्णे दीप्ते द्यावापृथिव्यौ जगदीश्वरस्यैव महिमानं गायतः ॥१॥

टिप्पणी:१. ऋ० ८।७२।१२, य० ३३।१९, उभयत्र ‘उपा॑वताव॒तं’ इति पाठः। साम० ११७, देवता इन्द्रः।२. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘मनुष्यैराभूषणादि रक्षणीयम्’ इति विषये व्याचख्यौ।