Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 1 / 16 / 1

ये ऽमा॑वा॒स्यां॑३ रात्रि॑मु॒दस्थु॑र्व्रा॒जम॒त्त्रिणः॑। अ॒ग्निस्तु॒रीयो॑ यातु॒हा सो अ॒स्मभ्य॒मधि॑ ब्रवत् ॥ 1॥

Veda : Atharvaveda | Kand : 1 | Sukta : 16 | Paryay : | Mantra No : 1

In English:

Seer : chaatanaH | Devta : agniH | Metre : anuShTup | Tone :

Subject : English Translation will be uploaded as and when ready.

Verse : ye .amaavaasyaa.m3 raatrimudasthurvraajamattriNaH. agnisturiiyo yaatuhaa so asmabhyamadhi bravat . 1.

Component Words : ye . amaa.avaasyaam . raatrim . ut.aasthuH . vraajam . attriNaH . agniH . turiiyaH . yaatu.ahaa . saH . asmabhyam . adhi . vravat .

Word Meaning :

Verse Meaning :

Purport :


In Hindi:

ऋषि : चातनः | देवता : अग्निः | छन्द : अनुष्टुप् | स्वर :

विषय : विघ्न के नाश का उपदेश।

पदपाठ : ये । अ॒मा॒ऽवा॒स्याम् । रात्रि॑म् । उ॒त्ऽअस्थु॑: । व्रा॒जम् । अ॒त्त्रिण॑: । अ॒ग्नि: । तु॒रीय॑: । या॒तु॒ऽहा । स: । अ॒स्मभ्य॑म् । अधि॑ । व्र॒व॒त् ॥

पदार्थ : (ये) वे जो (अत्रिणः) उदरपोषक [खाऊ लोग] (अमावास्याम्) अमावसी में (रात्रिम्) विश्राम देनेहारी रात्रि को (व्राजम्) गोशालाओं पर [अथवा समूह के समूह] (उदस्थुः) चढ़ आये हैं। (सः) वह (तुरीयः) वेगवान् (यातुहा) राक्षसों का नाश करनेहारा (अग्निः) अग्नि [अग्निसदृश तेजस्वी राजा] (अस्मभ्यम्) हमारे हित के लिये (अधि) [उन पर] अधिकार जमा कर (ब्रवत्) घोषणा करे ॥१॥"

भावार्थ : जो दुष्ट जन अन्धेरी रातों में गोशाला आदि पर धावा करके प्रजा को सतावें, तो प्रतापी राजा ऐसे राक्षसों से रक्षा करके राज्य भर में शान्ति फैलावे ॥१॥

टिप्पणी :१−अमा-वास्याम्। अमा+वस निवासे−घञ्। अमा साहित्येन चन्द्रार्कयोर्वासो यत्र। षिद्गौरादिभ्यश्च। पा० ४।१।४१। इति ङीष्। उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य। पा० ८।२।४। इति स्वरितः। अमावस्यायां रात्रौ, महान्धकारे। रात्रिम्। राशदिभ्यां त्रिप्। उ० ४।६७। इति रा दानग्रहणयोः−त्रिप्, ददाति विश्रामं, गृह्णाति श्रमं च। कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। रजनीम्। निशाकाले। उत्-अस्थुः। ष्ठा गतिनिवृत्तौ-लुङ्। उत्थितवन्तः, संचरणं कृतवन्तः। व्राजम्। तस्य समूहः पा० ४।२।३७। इति व्रज−अण् समूहे, नपुंसकत्वम्। गोष्ठसमूहम्। अथवा। क्रियाविशेषणम्। व्रजः=समूहः−अण्। अतिसमूहेन। अत्रिणः। १।७।३। अदनशीलाः, स्वार्थिनः, उदरपोषकाः। अग्निः। १।६।२। अग्निवत् तेजस्वी राजा। तुरीयः। तुरो वेगः। घच्छौ च। पा० ४।४।११७। इति तुर−छः प्रत्ययः, तत्र भव इत्यर्थे। वेगवान्। यातुहा। कृवापाजिमि० उ० १।१। इति यत ताडने−उण्। यातयतीति यातुः, राक्षसः। बहुलं छन्दसि। पा० ३।२।८८। इति यातूपपदे हन हिंसागत्योः−क्विप्। राक्षसघातकः। दुष्टनाशकः। अधि। अधिकृत्य, स्वामित्वेन। ब्रवत्। ब्रूञ् व्यक्तायां वाचि-लेट्। ब्रूयात् ॥